Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Tatridaṃ adhiṭṭhānavidhānaṃ "idañca idañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi hariyatu, mā undūrādīhi khajjatū"ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti. |
пали | english - Nyanamoli thera | Комментарии |
Tatridaṃ adhiṭṭhānavidhānaṃ "idañca idañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi hariyatu, mā undūrādīhi khajjatū"ti. | Here is the form of the resolve: “During these seven days let this and this not be burnt by fire; let it not be swept off by water; let it not be spoilt by wind; let it not be stolen by thieves; let it not be devoured by rats, and so on.” | |
Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti. | When he has resolved in this way, they are not in danger during the seven days. |