Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
872. Kasmā samāpajjantīti saṅkhārānaṃ pavattibhede ukkaṇṭhitvā diṭṭheva dhamme acittakā hutvā "nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā"ti samāpajjanti. |
пали | english - Nyanamoli thera | Комментарии |
872.Kasmā samāpajjantīti saṅkhārānaṃ pavattibhede ukkaṇṭhitvā diṭṭheva dhamme acittakā hutvā "nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā"ti samāpajjanti. | 30.(v) Why do they attain it? Being wearied by the occurrence and dissolution of formations, they attain it thinking, “Let us dwell in bliss by being without consciousness here and now and reaching the cessation that is Nibbāna.”13 |
Comm. NT: 13.
Все комментарии (1) |