Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
862. Kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti dvīhi tāva ākārehi assā samāpajjanaṃ hoti – nibbānato aññassa ārammaṇassa amanasikārā nibbānassa ca manasikārā. Yathāha – "dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro"ti (ma. ni. 1.458). |
пали | english - Nyanamoli thera | Комментарии |
862.Kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti dvīhi tāva ākārehi assā samāpajjanaṃ hoti – nibbānato aññassa ārammaṇassa amanasikārā nibbānassa ca manasikārā. | 9.(v) How does its attainment come about? (vi) How is it made to last? (vii) How does the emergence from it come about? (v) In the first place its attainment comes about for two reasons: with not bringing to mind any object other than Nibbāna, and with bringing Nibbāna to mind, | |
Yathāha – "dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro"ti (ma. ni. 1.458). | according as it is said: “Friend, there are two conditions for the attainment of the signless mind-deliverance; they are the non-bringing to mind of all signs, and the bringing to mind of the signless element” (M I 296). |