Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 22. Объяснение очищения знания и видения >> Виды полного постижения и прочего
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Виды полного постижения и прочего Далее >>
Закладка

852. Sacchikiriyāpīti lokiyasacchikiriyā lokuttarasacchikiriyāti dvedhā bhinnāpi lokuttarāya dassanabhāvanāvasena bhedato tividhā hoti. Tattha "paṭhamassa jhānassa lābhīmhi, vasīmhi, paṭhamajjhānaṃ sacchikataṃ mayā"tiādinā (pārā. 203-204) nayena āgatā paṭhamajjhānādīnaṃ phassanā lokiyasacchikiriyā nāma. Phassanāti adhigantvā "idaṃ mayā adhigata"nti paccakkhato ñāṇaphassena phusanā. Imameva hi atthaṃ sandhāya "sacchikiriyā paññā phassanaṭṭhe ñāṇa"nti (paṭi. ma. mātikā 1.24) uddisitvā "ye ye dhammā sacchikatā honti, te te dhammā phassitā hontī"ti (paṭi. ma. 1.75) sacchikiriyaniddeso vutto.

пали english - Nyanamoli thera Комментарии
852.Sacchikiriyāpīti lokiyasacchikiriyā lokuttarasacchikiriyāti dvedhā bhinnāpi lokuttarāya dassanabhāvanāvasena bhedato tividhā hoti. 124. (c) Realizing is divided into two as (i) mundane realizing, and (ii) supramundane realizing. And it is threefold too with the subdivision of the supramundane into two as seeing and developing.
Tattha "paṭhamassa jhānassa lābhīmhi, vasīmhi, paṭhamajjhānaṃ sacchikataṃ mayā"tiādinā (pārā. 203-204) nayena āgatā paṭhamajjhānādīnaṃ phassanā lokiyasacchikiriyā nāma. 125. (i) Herein, the touch (phassanā) of the first jhāna, etc., as given in the way beginning, “I am an obtainer, a master, of the first jhāna; the first jhāna has been realized by me” (Vin III 93–94), is called mundane realizing.
Phassanāti adhigantvā "idaṃ mayā adhigata"nti paccakkhato ñāṇaphassena phusanā. “Touch” (phassanā) is the touching (phusanā) with the contact (phassa) of knowledge by personal experience on arriving, thus, “This has been arrived at by me”.21 Comm. NT: 21.
Все комментарии (1)
Imameva hi atthaṃ sandhāya "sacchikiriyā paññā phassanaṭṭhe ñāṇa"nti (paṭi. ma. mātikā 1.24) uddisitvā "ye ye dhammā sacchikatā honti, te te dhammā phassitā hontī"ti (paṭi. ma. 1.75) sacchikiriyaniddeso vutto. With reference to this meaning realization is summarized thus, “Understanding that is realization is knowledge in the sense of touch” (Paṭis I 87), after which it is described thus, “Whatever states are realized are touched” (Paṭis I 87).