пали |
english - Nyanamoli thera |
Комментарии |
Sace panassa bahiddhā sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, ayaṃ ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti nāma.
|
(2) If his insight joins with the path at the time when he is comprehending the external, it is said of him that “after interpreting the internal it emerges from the external.”
|
|
Esa nayo bahiddhā abhinivisitvā bahiddhā ca ajjhattā ca vuṭṭhānepi.
|
(3) Similarly in the case of “after interpreting the external it emerges from the external,” and (4) “from the internal.”
|
|