Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
781. Apica imāyapi pāḷiyā idaṃ ekamevāti veditabbaṃ. Vuttaṃ hetaṃ – "yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva nāna"nti (paṭi. ma. 1.227). |
пали | english - Nyanamoli thera | Комментарии |
781.Apica imāyapi pāḷiyā idaṃ ekamevāti veditabbaṃ. | 82.Furthermore, it may be understood that this is so from the following text; | |
Vuttaṃ hetaṃ – "yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva nāna"nti (paṭi. ma. 1.227). | for this is said: “Desire for deliverance, and contemplation of reflection, and equanimity about formations: these things are one in meaning and only the letter is different” (Paṭis II 64). |