Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Tadidaṃ suppagge piṭṭhaṃ vaṭṭayamānaṃ viya. Nibbaṭṭitakappāsaṃ vihanamānaṃ viya nānappakārato saṅkhāre pariggahetvā bhayañca nandiñca pahāya saṅkhāravicinane majjhattaṃ hutvā tividhānupassanāvasena tiṭṭhati. Evaṃ tiṭṭhamānaṃ tividhavimokkhamukhabhāvaṃ āpajjitvā sattaariyapuggalavibhāgāya paccayo hoti. |
пали | english - Nyanamoli thera | Комментарии |
Tadidaṃ suppagge piṭṭhaṃ vaṭṭayamānaṃ viya. | as though sifting flour on the edge of a tray, | |
Nibbaṭṭitakappāsaṃ vihanamānaṃ viya nānappakārato saṅkhāre pariggahetvā bhayañca nandiñca pahāya saṅkhāravicinane majjhattaṃ hutvā tividhānupassanāvasena tiṭṭhati. | 6. Now, after discerning formations in the various modes,6 (as above) as though carding cotton from which the seeds have been picked out,31 and after abandoning terror and delight, and after becoming neutral in the investigation of formations, he still persists in the triple contemplation. |
Comm. NT: 31. Vaṭṭayamāna—“sifting”: not in PED; Vism-mhṭ glosses with niccoriyamāna, also not in PED. Nibbaṭṭita—“picked out”: not in PED. Vism-mhṭ g... Все комментарии (1) |
Evaṃ tiṭṭhamānaṃ tividhavimokkhamukhabhāvaṃ āpajjitvā sattaariyapuggalavibhāgāya paccayo hoti. | And in so doing, this [insight knowledge] enters upon the state of the triple gateway to liberation, and it becomes a condition for the classification of noble persons into seven kinds. |