Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
768. Tatridaṃ tividhānupassanāvasena pavattanato tiṇṇaṃ indriyānaṃ ādhipateyyavasena tividhavimokkhamukhabhāvaṃ āpajjati nāma. Tisso hi anupassanā tīṇi vimokkhamukhānīti vuccanti. Yathāha – |
пали | english - Nyanamoli thera | Комментарии |
768.Tatridaṃ tividhānupassanāvasena pavattanato tiṇṇaṃ indriyānaṃ ādhipateyyavasena tividhavimokkhamukhabhāvaṃ āpajjati nāma. | It enters upon the state of the triple gateway to liberation now with the predominance of [one of] three faculties according as the contemplation occurs in [one of] the three ways.32 |
Comm. NT: 32.
Все комментарии (1) |
Tisso hi anupassanā tīṇi vimokkhamukhānīti vuccanti. | 67.For it is the three contemplations that are called the three gateways to liberation, | |
Yathāha – | according as it is said: |