Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 21. Очищение путём знания и видения пути >> Знание прозрения, состоящее в отслеживании разрушения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Знание прозрения, состоящее в отслеживании разрушения Далее >>
Закладка

Tattha rūpārammaṇatā cittaṃ uppajjitvā bhijjatīti rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati. Atha vā rūpārammaṇabhāve cittaṃ uppajjitvā bhijjatīti attho. Taṃ ārammaṇaṃ paṭisaṅkhāti taṃ rūpārammaṇaṃ paṭisaṅkhāya jānitvā, khayato vayato disvāti attho. Tassa cittassa bhaṅgaṃ anupassatīti yena cittena taṃ rūpārammaṇaṃ khayato vayato diṭṭhaṃ, tassa cittassa aparena cittena bhaṅgaṃ anupassatīti attho. Tenāhu porāṇā "ñātañca ñāṇañca ubhopi vipassatī"ti.

пали english - Nyanamoli thera Комментарии
Tattha rūpārammaṇatā cittaṃ uppajjitvā bhijjatīti rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati. Herein, consciousness with materiality as its object arises and dissolves: rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati [is the equivalent of] rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati;
Atha vā rūpārammaṇabhāve cittaṃ uppajjitvā bhijjatīti attho. or the meaning is rūpārammaṇabhāve cittaṃ uppajjitvā bhijjati [alternative grammatical substitution].
Taṃ ārammaṇaṃ paṭisaṅkhāti taṃ rūpārammaṇaṃ paṭisaṅkhāya jānitvā, khayato vayato disvāti attho. Having reflected on that object: having reflected on, having known, that object consisting of materiality; the meaning is, having seen it as liable to destruction and fall.
Tassa cittassa bhaṅgaṃ anupassatīti yena cittena taṃ rūpārammaṇaṃ khayato vayato diṭṭhaṃ, tassa cittassa aparena cittena bhaṅgaṃ anupassatīti attho. He contemplates the dissolution of that consciousness: by means of a subsequent consciousness he contemplates the dissolution of that consciousness with which that object consisting of materiality was seen as liable to destruction and fall.
Tenāhu porāṇā "ñātañca ñāṇañca ubhopi vipassatī"ti. Hence the Ancients said: “He sees with insight both the known and the knowledge.”