Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 20. Очищение путём знания и видения пути и того, что не является путём >> Постижение по группам
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Постижение по группам Далее >>
Закладка

"Jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Atītampi addhānaṃ, anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Bhavapaccayā jāti - pe - avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Atītampi addhānaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

пали english - Nyanamoli thera Комментарии
"Jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. “Understanding of defining by summarization thus, ‘With birth as condition there is ageing-and-death; without birth as condition there is no ageing-and- death,’ is knowledge of comprehension.
Atītampi addhānaṃ, anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Understanding of defining by generalization thus, ‘In the past and in the future with birth as condition there is ageing-and-death; without birth as condition there is no ageing-and-death,’ is knowledge of comprehension.
Bhavapaccayā jāti - pe - avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Understanding of defining by generalization thus, ‘With becoming as condition there is birth … With ignorance as condition there are formations; without ignorance as condition there are no formations,’ is knowledge of comprehension.
Atītampi addhānaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Understanding of defining by generalization thus, ‘In the past and in the future with ignorance as condition there are formations; without ignorance as condition there are no formations’ is knowledge of comprehension.