Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Волевые конструкции обуславливают сознание
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Волевые конструкции обуславливают сознание Далее >>
Закладка

Aparassa maraṇasamaye pañcannaṃ dvārānaṃ aññatarasmiṃ rāgādihetubhūtaṃ hīnamārammaṇaṃ āpāthamāgacchati. Tassa yathākkamena uppanne voṭṭhabbanāvasāne maraṇassa āsannabhāvena mandībhūtavegattā pañca javanāni, dve tadārammaṇāni ca uppajjanti. Tato bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ. Ettāvatā ca dve bhavaṅgāni, āvajjanaṃ, dassanaṃ, sampaṭicchanaṃ, santīraṇaṃ, voṭṭhabbanaṃ, pañca javanāni, dve tadārammaṇāni, ekaṃ cuticittanti pañcadasa cittakkhaṇā atītā honti. Athāvasesaekacittakkhaṇāyuke tasmiññeva ārammaṇe paṭisandhicittaṃ uppajjati. Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. Esa tāva atītārammaṇāya sugaticutiyā anantarā atītapaccuppannārammaṇāya duggatipaṭisandhiyā pavattanākāro.

пали english - Nyanamoli thera русский - khantibalo Комментарии
Aparassa maraṇasamaye pañcannaṃ dvārānaṃ aññatarasmiṃ rāgādihetubhūtaṃ hīnamārammaṇaṃ āpāthamāgacchati. 138. In another’s case, at the time of death there comes into focus in one of the five doors an inferior object that is a cause of greed, and so on.
Tassa yathākkamena uppanne voṭṭhabbanāvasāne maraṇassa āsannabhāvena mandībhūtavegattā pañca javanāni, dve tadārammaṇāni ca uppajjanti. When a series of consciousnesses up to determining have arisen in due succession, there arise impulsions numbering five because of slowing down due to the nearness of death, and two registrations.
Tato bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ. After that, one death consciousness arises making the life-continuum’s objective field its object.
Ettāvatā ca dve bhavaṅgāni, āvajjanaṃ, dassanaṃ, sampaṭicchanaṃ, santīraṇaṃ, voṭṭhabbanaṃ, pañca javanāni, dve tadārammaṇāni, ekaṃ cuticittanti pañcadasa cittakkhaṇā atītā honti. At this point fifteen consciousnesses have elapsed, namely, two life-continuums, one each adverting, seeing, receiving, investigating and determining, five impulsions, two registrations, and one death consciousness.
Athāvasesaekacittakkhaṇāyuke tasmiññeva ārammaṇe paṭisandhicittaṃ uppajjati. Then, having that same object, which has a life span of the remaining one conscious moment, his rebirth-linking consciousness arises.
Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. This also is the kind of rebirth-linking that has a present object and comes next to a death consciousness with a past object. Это также вид воссоединения ума, имеющий настоящий объект и возникающий сразу после ухода с прошлым объектом.
Esa tāva atītārammaṇāya sugaticutiyā anantarā atītapaccuppannārammaṇāya duggatipaṭisandhiyā pavattanākāro. This, firstly, is how rebirth-linking in an unhappy destiny with past and present objects occurs next to death consciousness in a happy destiny with a past object.