Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Объяснение взаимосвязей и условий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение взаимосвязей и условий Далее >>
Закладка

606. Cittapayogasaṅkhātena kiriyabhāvena upakārako dhammo kammapaccayo. So nānakkhaṇikāya ceva kusalākusalacetanāya sahajātāya ca sabbāyapi cetanāya vasena duvidho hoti. Yathāha – "kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo"ti (paṭṭhā. 1.1.13).

пали english - Nyanamoli thera Комментарии
606.Cittapayogasaṅkhātena kiriyabhāvena upakārako dhammo kammapaccayo. 88. (13) A state that assists by means of the action called intervening of consciousness is a kamma condition.
So nānakkhaṇikāya ceva kusalākusalacetanāya sahajātāya ca sabbāyapi cetanāya vasena duvidho hoti. It is twofold as (a) profitable and unprofitable volition acting from a different time, and (b) as all conascent volition (see Paṭṭh I 172),
Yathāha – "kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. according as it is said: “Profitable and unprofitable kamma is a condition, as kamma condition, for resultant aggregates and for the kinds of materiality due to kamma performed.
Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo"ti (paṭṭhā. 1.1.13). Conascent volition is a condition, as kamma condition, for associated states and for the kinds of materiality originated thereby” (Paṭṭh I 5).