Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Объяснение взаимосвязей и условий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение взаимосвязей и условий Далее >>
Закладка

607. Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo. So pavatte taṃsamuṭṭhānānaṃ, paṭisandhiyaṃ kaṭattā ca rūpānaṃ, sabbattha ca sampayuttadhammānaṃ paccayo hoti. Yathāha –"vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo - pe - paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ. Tayo khandhā ekassa khandhassa. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayo"ti.

пали english - Nyanamoli thera Комментарии
607.Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo. 89. (14) A resultant state that, by effortless quiet, assists effortless quiet [in other states] is a kamma-result condition.
So pavatte taṃsamuṭṭhānānaṃ, paṭisandhiyaṃ kaṭattā ca rūpānaṃ, sabbattha ca sampayuttadhammānaṃ paccayo hoti. In the course of an existence it is a condition for states originated by it, and at rebirth-linking for the kinds of materiality due to kamma performed, and in both cases for the associated states,
Yathāha –"vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo - pe - paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ. according as it is said: “One resultant indeterminate aggregate is a condition, as kamma-result condition, for three aggregates and for the kinds of materiality originated by consciousness … At the moment of rebirth-linking one resultant indeterminate aggregate [is a condition …] for three aggregates …
Tayo khandhā ekassa khandhassa. Three aggregates [are a condition …] for one aggregate …
Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Two aggregates are a condition, as kamma-result condition, for two aggregates and for the kinds of materiality due to kamma performed.
Khandhā vatthussa vipākapaccayena paccayo"ti. Aggregates are a condition, as kamma- result condition, for the physical basis” (Paṭṭh I 173).