| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Yaṃ pana dhammaṃ garuṃ katvā arūpadhammā pavattanti, so nesaṃ ārammaṇādhipati. Tena vuttaṃ "yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo"ti (paṭṭhā. 1.1.3). |
| пали | english - Nyanamoli thera | Комментарии |
| Yaṃ pana dhammaṃ garuṃ katvā arūpadhammā pavattanti, so nesaṃ ārammaṇādhipati. | But the state, by giving importance to which, immaterial states occur, is their object-predominance. | |
| Tena vuttaṃ "yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo"ti (paṭṭhā. 1.1.3). | Hence it is said: “When any states, as states of consciousness and consciousness-concomitants, arise by giving importance to any states, these [latter] states are a condition, as predominance condition, for those [former] states” (Paṭṭh I 2). |