| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
597. Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo, so sahajātārammaṇavasena duvidho. Tattha "chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo"tiādivacanato (paṭṭhā. 1.3.3) chandavīriyacittavīmaṃsāsaṅkhātā cattāro dhammā adhipatipaccayoti veditabbā, no ca kho ekato. Yadā hi chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chandova adhipati, na itare. Esa nayo sesesupi. |
| пали | english - Nyanamoli thera | Комментарии |
| 597.Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo, so sahajātārammaṇavasena duvidho. | 72. (3) A state that assists in the sense of being foremost is a predominance condition. It is of two kinds as conascent and as object. | |
| Tattha "chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo"tiādivacanato (paṭṭhā. 1.3.3) chandavīriyacittavīmaṃsāsaṅkhātā cattāro dhammā adhipatipaccayoti veditabbā, no ca kho ekato. | Herein, because of the passage beginning “Predominance of zeal is a condition, as predominance condition, for states associated with zeal and for the kinds of materiality originated thereby” (Paṭṭh I 2), it is the four states called zeal, [purity of] consciousness, energy, and inquiry, that should be understood as predominance condition; but not simultaneously, | |
| Yadā hi chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chandova adhipati, na itare. | for when consciousness occurs with emphasis on zeal and putting zeal foremost, then it is zeal and not the others that is predominant. | |
| Esa nayo sesesupi. | So with the rest. |