Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Обусловленное возникновение - анализ понятия, краткое объяснение
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Обусловленное возникновение - анализ понятия, краткое объяснение Далее >>
Закладка

Sambhavantīti abhinibbattanti. Na kevalañca sokādīheva, atha kho sabbapadehi sambhavanti-saddassa yojanā kātabbā. Itarathā hi "avijjāpaccayā saṅkhārā"ti vutte kiṃ karontīti na paññāyeyya, sambhavantīti pana yojanāya sati avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti paccayapaccayuppannavavatthānaṃ kataṃ hoti. Esa nayo sabbattha.

пали english - Nyanamoli thera Комментарии
Sambhavantīti abhinibbattanti. There is means “is generated. ”
Na kevalañca sokādīheva, atha kho sabbapadehi sambhavanti-saddassa yojanā kātabbā. 49.And the words “There is” should be construed with all the terms, not only with those beginning with sorrow;
Itarathā hi "avijjāpaccayā saṅkhārā"ti vutte kiṃ karontīti na paññāyeyya, sambhavantīti pana yojanāya sati avijjā ca sā paccayo cāti avijjāpaccayo. for otherwise, when “With ignorance as condition, formations” was said, it would not be evident what they did, but by construing it with the words “There is” (or “there are”), since “ignorance as condition” stands for “it is ignorance and that is a condition,”
Tasmā avijjāpaccayā saṅkhārā sambhavantīti paccayapaccayuppannavavatthānaṃ kataṃ hoti. consequently [528] the defining of the condition and the conditionally-arisen state is effected by the words “with ignorance as condition there are formations.”
Esa nayo sabbattha. And so in each instance.