| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Manodvāre pana bhavaṅgamanoviññāṇadhātu āvajjanamanoviññāṇadhātuyā. Āvajjanamanoviññāṇadhātu ca javanamanoviññāṇadhātuyā purimehi pañcahi paccayehi paccayo hoti. Dhammadhātu pana sattannampi viññāṇadhātūnaṃ sahajātaaññamaññanissayasampayuttaatthiavigatādīhi bahudhā paccayo hoti. Cakkhudhātuādayo pana ekaccā ca dhammadhātu ekaccāya manoviññāṇadhātuyā ārammaṇapaccayādīhipi paccayā honti. Cakkhuviññāṇadhātuādīnañca na kevalaṃ cakkhurūpādayo paccayā honti, atha kho ālokādayopi. Tenāhu pubbācariyā – |
| пали | english - Nyanamoli thera | Комментарии |
| Manodvāre pana bhavaṅgamanoviññāṇadhātu āvajjanamanoviññāṇadhātuyā. | 37. In the case of the mind door, however, the life-continuum mind- consciousness element is a condition, for the adverting mind-consciousness element (71) | |
| Āvajjanamanoviññāṇadhātu ca javanamanoviññāṇadhātuyā purimehi pañcahi paccayehi paccayo hoti. | as the previously-stated five conditions. And the adverting mind- consciousness element is so for the impulsion mind-consciousness element. | |
| Dhammadhātu pana sattannampi viññāṇadhātūnaṃ sahajātaaññamaññanissayasampayuttaatthiavigatādīhi bahudhā paccayo hoti. | 38. The mental-data element is a condition in many ways, as conascence, mutuality, support, association, presence, non-disappearance, etc.,16 for the seven consciousness elements. |
Comm. NT: 16.
Все комментарии (1) |
| Cakkhudhātuādayo pana ekaccā ca dhammadhātu ekaccāya manoviññāṇadhātuyā ārammaṇapaccayādīhipi paccayā honti. | The eye element, etc., and some of the mental-data element,17 are conditions, as object condition, etc., for some of the mind- consciousness element. |
Comm. NT: 17.
Все комментарии (1) |
| Cakkhuviññāṇadhātuādīnañca na kevalaṃ cakkhurūpādayo paccayā honti, atha kho ālokādayopi. | 39. And not only are the eye and visible data, etc., conditions for the eye- consciousness element, etc., [respectively], but also light, etc., are too. | |
| Tenāhu pubbācariyā – | Hence the former teachers said: |