| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
518. Apica yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā, etā pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā loke vicittā haritālamanosilādayo selāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viya dhātuyo. Vicittā hete ñāṇañeyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññavisabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. Apica dhātūti nijjīvamattassevetaṃ adhivacanaṃ. Tathā hi bhagavā "cha dhāturo ayaṃ bhikkhu puriso"tiādīsu (ma. ni. 3.344) jīvasaññāsamūhananatthaṃ dhātudesanaṃ akāsīti. |
| пали | english - Nyanamoli thera | Комментарии |
| 518.Apica yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā, etā pana attano sabhāvaṃ dhārentīti dhātuyo. | 21. Furthermore, while the self of the sectarians does not exist with an individual essence, not so these. These, on the contrary, are elements (dhātu) since they cause [a state’s] own individual essence to be borne (dhārenti).11 |
Comm. NT: 11.
Все комментарии (1) |
| Yathā loke vicittā haritālamanosilādayo selāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viya dhātuyo. | And just as in the world the variously-coloured constituents of marble such as malachite, cinnabar, etc., are called “elements,” so too these [beginning with the eye] are elements like those;12 |
Comm. NT: 12.
Все комментарии (1) |
| Vicittā hete ñāṇañeyyāvayavāti. | for they are the “variously-coloured” constituents of knowledge and the knowable. | |
| Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññavisabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. | Or just as the general term “elements” is used for juices, blood, etc., which are constituents of the collection called the “carcass,” when they are distinguished from each other by dissimilarity of characteristic, so too the general term “elements” should be understood as used for the constituents of the selfhood (personality) called “the pentad of aggregates”; | |
| Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. | for these things beginning with the eye are distinguished from each other by dissimilarity of characteristic. | |
| Apica dhātūti nijjīvamattassevetaṃ adhivacanaṃ. | 22.Furthermore, “element” is a term for what is soulless; | |
| Tathā hi bhagavā "cha dhāturo ayaṃ bhikkhu puriso"tiādīsu (ma. ni. 3.344) jīvasaññāsamūhananatthaṃ dhātudesanaṃ akāsīti. | and for the purpose of abolishing the perception of soul the Blessed One accordingly taught the elements in such passages as “Bhikkhu, this man has six elements” (M III 239). |