| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha kusalavipākena kāyaviññāṇena sampayuttaṃ sukhaṃ. Akusalavipākena dukkhaṃ. Kāmāvacarato catūhi kusalehi, catūhi sahetukavipākehi, ekena ahetukavipākena, catūhi sahetukakiriyehi, ekena ahetukakiriyena, catūhi akusalehi, rūpāvacarato ṭhapetvā pañcamajjhānaviññāṇaṃ catūhi kusalehi, catūhi vipākehi, catūhi kiriyehi, lokuttaraṃ pana yasmā ajhānikaṃ nāma natthi, tasmā aṭṭha lokuttarāni pañcannaṃ jhānānaṃ vasena cattālīsaṃ honti. Tesu ṭhapetvā aṭṭha pañcamajjhānikāni sesehi dvattiṃsāya kusalavipākehīti evaṃ somanassaṃ dvāsaṭṭhiyā viññāṇehi sampayuttaṃ. Domanassaṃ dvīhi akusalehi. Upekkhā avasesapañcapaññāsāya viññāṇehi sampayuttā. |
| пали | english - Nyanamoli thera | Комментарии |
| Tattha kusalavipākena kāyaviññāṇena sampayuttaṃ sukhaṃ. | Herein, pleasure is associated with profitable resultant body-consciousness (38) | |
| Akusalavipākena dukkhaṃ. | and pain with unprofitable resultant body-consciousness (54). | |
| Kāmāvacarato catūhi kusalehi, catūhi sahetukavipākehi, ekena ahetukavipākena, catūhi sahetukakiriyehi, ekena ahetukakiriyena, catūhi akusalehi, rūpāvacarato ṭhapetvā pañcamajjhānaviññāṇaṃ catūhi kusalehi, catūhi vipākehi, catūhi kiriyehi, lokuttaraṃ pana yasmā ajhānikaṃ nāma natthi, tasmā aṭṭha lokuttarāni pañcannaṃ jhānānaṃ vasena cattālīsaṃ honti. | Joy is associated with 62 kinds of consciousness, namely, as to sense sphere, with 4 kinds of profitable (1)–(4), with 4 resultant with root-cause (42)–(45), with 1 resultant without root-cause (40), with 4 functional with root-cause (73)–(76), with 1 functional without root-cause (72), and with 4 unprofitable (22)–(25); and as to the fine-material-sphere, with 4 kinds of profitable (9)–(12), 4 resultant (57)–(60), and 4 functional (81)–(84), leaving out that of the fifth jhāna in each case; but there is no supramundane without jhāna and consequently the [eight] kinds of supramundane (18)–(21) and (66)–(69) multiplied by the five jhāna make forty; | |
| Tesu ṭhapetvā aṭṭha pañcamajjhānikāni sesehi dvattiṃsāya kusalavipākehīti evaṃ somanassaṃ dvāsaṭṭhiyā viññāṇehi sampayuttaṃ. | but leaving out the eight associated with the fifth jhāna, it is associated with the remaining 32 kinds of profitable resultant. | |
| Domanassaṃ dvīhi akusalehi. | Grief is associated with two kinds of unprofitable (30)–(31). | |
| Upekkhā avasesapañcapaññāsāya viññāṇehi sampayuttā. | Equanimity is associated with the remaining fifty-five kinds of consciousness. |