Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 14. Описание совокупностей >> Описание мудрости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Описание мудрости Далее >>
Закладка

Sā panesā yattha saññāviññāṇāni, na tattha ekaṃsena hoti. Yadā pana hoti, tadā avinibbhuttā tehi dhammehi "ayaṃ saññā, idaṃ viññāṇaṃ, ayaṃ paññā"ti vinibbhujjitvā alabbhaneyyanānattā sukhumā duddasā. Tenāha āyasmā nāgaseno "dukkaraṃ, mahārāja, bhagavatā kata"nti. Kiṃ, bhante, nāgasena bhagavatā dukkaraṃ katanti? 'Dukkaraṃ, mahārāja, bhagavatā kataṃ yaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta"'nti (mi. pa. 2.7.16).

пали english - Nyanamoli thera Комментарии
Sā panesā yattha saññāviññāṇāni, na tattha ekaṃsena hoti. 6.However, it is not always to be found where perception and consciousness are.2 Comm. NT: 2.
Все комментарии (1)
Yadā pana hoti, tadā avinibbhuttā tehi dhammehi "ayaṃ saññā, idaṃ viññāṇaṃ, ayaṃ paññā"ti vinibbhujjitvā alabbhaneyyanānattā sukhumā duddasā. But when it is, it is not disconnected from those states. And because it cannot be taken as disconnected thus: “This is perception, this is consciousness, this is understanding,” its difference is consequently subtle and hard to see.
Tenāha āyasmā nāgaseno "dukkaraṃ, mahārāja, bhagavatā kata"nti. Hence the venerable Nāgasena said: “A difficult thing, O King, has been done by the Blessed One.”
Kiṃ, bhante, nāgasena bhagavatā dukkaraṃ katanti? —“What, venerable Nāgasena, is the difficult thing that has been done by the Blessed One?”
'Dukkaraṃ, mahārāja, bhagavatā kataṃ yaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta"'nti (mi. pa. 2.7.16). —“The difficult thing, O King, done by the Blessed One was the defining of the immaterial states of consciousness and its concomitants, which occur with a single object, and which he declared thus: ‘This is contact, this is feeling, this is perception, this is volition, this is consciousness’” (Mil 87).