Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
424. Kānassālakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti ettha pana dhammasabhāvapaṭivedhalakkhaṇā paññā, dhammānaṃ sabhāvapaṭicchādakamohandhakāraviddhaṃsanarasā, asammohapaccupaṭṭhānā. "Samāhito yathābhūtaṃ jānāti passatī"ti (a. ni. 10.2) vacanato pana samādhi tassā padaṭṭhānaṃ. |
пали | english - Nyanamoli thera | Комментарии |
424.Kānassālakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti ettha pana dhammasabhāvapaṭivedhalakkhaṇā paññā, dhammānaṃ sabhāvapaṭicchādakamohandhakāraviddhaṃsanarasā, asammohapaccupaṭṭhānā. | 7.(iii) WHAT ARE ITS CHARACTERISTIC, FUNCTION, MANIFESTATION AND PROXIMATE CAUSE? Understanding has the characteristic of penetrating the individual essences of states.3 Its function is to abolish the darkness of delusion, which conceals the individual essences of states. It is manifested as non-delusion. |
Comm. NT: 3.
Все комментарии (1) |
"Samāhito yathābhūtaṃ jānāti passatī"ti (a. ni. 10.2) vacanato pana samādhi tassā padaṭṭhānaṃ. | Because of the words, “One who is concentrated knows and sees correctly” (A V 3), its proximate cause is concentration. |