Закладка |
Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīduccaritaggahaṇeneva ariyūpavāde manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthanti veditabbaṃ. Mahāsāvajjo hi ariyūpavādo, ānantariyasadisattā. Vuttampi cetaṃ "seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto, evaṃ niraye"ti (ma. ni. 1.149). Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha "nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī"ti (a. ni. 1.310).
|
пали |
english - Nyanamoli thera |
Комментарии |
Micchādiṭṭhikāti viparītadassanā.
|
89. Wrong in their views: having distorted vision.
|
|
Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti.
|
Acquirers of kamma due to wrong view: those who have kamma of the various kinds acquired through wrong view, and also those who incite others to bodily kamma, etc., rooted in wrong view.
|
|
Ettha ca vacīduccaritaggahaṇeneva ariyūpavāde manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthanti veditabbaṃ.
|
And here, though reviling of Noble Ones has already been included by the mention of verbal misconduct, and though wrong view has already been included by the mention of mental misconduct, it may be understood, nevertheless, that the two are mentioned again in order to emphasize their great reprehensibility.
|
|
Mahāsāvajjo hi ariyūpavādo, ānantariyasadisattā.
|
90.Reviling Noble Ones is greatly reprehensible because of its resemblance to kamma with immediate result.
|
|
Vuttampi cetaṃ "seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya, evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto, evaṃ niraye"ti (ma. ni. 1.149).
|
For this is said: “Sāriputta, just as a bhikkhu possessing virtuous conduct, concentration and understanding could here and now attain final knowledge, so it is in this case, I say; if he does not abandon such talk and such thoughts and renounce such views, he will find himself in hell as surely as if he had been carried off and put there” (M I 71).18 [427]
|
Comm. NT: 18. In rendering yathābhataṃ here in this very idiomatic passage M-a II 32 has been consulted.
Все комментарии (1)
|
Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi.
|
And there is nothing more reprehensible than wrong view,
|
|
Yathāha "nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi.
|
according as it is said: “Bhikkhus, I do not see any one thing so reprehensible as wrong view” (A I 33).
|
|
Micchādiṭṭhiparamāni, bhikkhave, vajjānī"ti (a. ni. 1.310).
|
|
|