Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 13. Описание сверхзнаний >> Знание смерти и возрождения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Знание смерти и возрождения Далее >>
Закладка

Kāyaduccaritenātiādīsu duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ kilesapūtikattāti duccaritaṃ. Kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ, itaresupi eseva nayo. Samannāgatāti samaṅgībhūtā. Ariyānaṃ upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā akkosakā garahakāti vuttaṃ hoti. Tattha natthi imesaṃ samaṇadhammo, assamaṇā eteti vadanto antimavatthunā upavadati. Natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vātiādīni vadanto guṇaparidhaṃsanavasena upavadatīti veditabbo. So ca jānaṃ vā upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādova hoti. Bhāriyaṃ kammaṃ ānantariyasadisaṃ saggāvaraṇañca maggāvaraṇañca, satekicchaṃ pana hoti. Tassa āvibhāvatthaṃ idaṃ vatthu veditabbaṃ.

пали english - Nyanamoli thera Комментарии
Kāyaduccaritenātiādīsu duṭṭhu caritaṃ, duṭṭhaṃ vā caritaṃ kilesapūtikattāti duccaritaṃ. 81.As to ill-conducted in body, etc., it is bad conduct (duṭṭhu caritaṃ), or it is corrupted conduct (duṭṭhaṃ caritaṃ) because it is rotten with defilements, thus it is ill-conduct (duccarita).
Kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ, itaresupi eseva nayo. The ill-conduct comes about by means of the body, or the ill-conduct has arisen due to the body, thus it is ill-conduct in body; so too with the rest.
Samannāgatāti samaṅgībhūtā. Ill-conducted is endowed with ill-conduct.
Ariyānaṃ upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā akkosakā garahakāti vuttaṃ hoti. 82.Revilers of Noble Ones: being desirous of harm for Noble Ones consisting of Buddhas, Paccekabuddhas, and disciples, and also of householders who are stream-enterers, they revile them with the worst accusations or with denial of their special qualities (see Ud 44 and MN 12); they abuse and upbraid them, is what is meant.
Tattha natthi imesaṃ samaṇadhammo, assamaṇā eteti vadanto antimavatthunā upavadati. 83. Herein, it should be understood that when they say, “They have no asceticism, they are not ascetics,” they revile them with the worst accusation;
Natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vātiādīni vadanto guṇaparidhaṃsanavasena upavadatīti veditabbo. and when they say, “They have no jhāna or liberation or path of fruition, etc.,” they revile them with denial of their special qualities.
So ca jānaṃ vā upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādova hoti. And whether done knowingly or unknowingly it is in either case reviling of Noble Ones;
Bhāriyaṃ kammaṃ ānantariyasadisaṃ saggāvaraṇañca maggāvaraṇañca, satekicchaṃ pana hoti. it is weighty kamma resembling that of immediate result, and it is an obstacle both to heaven and to the path. But it is remediable.
Tassa āvibhāvatthaṃ idaṃ vatthu veditabbaṃ. 84.The following story should be understood in order to make this clear.