Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 13. Описание сверхзнаний >> Вспоминание прошлых местопребываний
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вспоминание прошлых местопребываний Далее >>
Закладка

Athānukkamena heṭṭhā mahāpathaviyā vāto samuṭṭhahitvā pathaviṃ parivattetvā uddhaṃmūlaṃ katvā ākāse khipati. Yojanasatappamāṇāpi pathavippadesā dviyojanatiyojanacatuyojanapañcayojanasatappamāṇāpi bhijjitvā vātavegena khittā ākāseyeva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. Eteneva upāyena bhummaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca vināsento chakāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināseti. Tattha cakkavāḷā cakkavāḷehi himavantā himavantehi sinerū sinerūhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassanti. Pathavito yāva tatiyajjhānabhūmiṃ vāto gaṇhāti. Tattha tayopi brahmaloke vināsetvā vehapphalaṃ āhacca tiṭṭhati. Evaṃ sabbasaṅkhāragataṃ vināsetvā sayampi vinassati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Idha pana subhakiṇhabrahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato ca cavitvā subhakiṇhaṭṭhānādīsu sattā nibbattanti.

пали english - Nyanamoli thera Комментарии
Athānukkamena heṭṭhā mahāpathaviyā vāto samuṭṭhahitvā pathaviṃ parivattetvā uddhaṃmūlaṃ katvā ākāse khipati. 61.Then eventually wind arises from underneath the great earth and overturns the earth, flinging it into space.
Yojanasatappamāṇāpi pathavippadesā dviyojanatiyojanacatuyojanapañcayojanasatappamāṇāpi bhijjitvā vātavegena khittā ākāseyeva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. The earth splits into fragments measuring a hundred leagues, measuring two, three, four, five hundred leagues, and they are hurled into space too, and there they are broken to bits and cease to exist.
Cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. The world-sphere mountains and Mount Sineru are wrenched up and cast into space,
Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. where they crash against each other till they are broken to bits and disappear.
Eteneva upāyena bhummaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca vināsento chakāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināseti. In this way it destroys the divine palaces built on the earth [of Mount Sineru] and those built in space, it destroys the six sensual-sphere divine worlds, and it destroys the hundred thousand million world-spheres.
Tattha cakkavāḷā cakkavāḷehi himavantā himavantehi sinerū sinerūhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassanti. Then world-sphere collides with world-sphere, Himalaya Mountain with Himalaya Mountain, Sineru with Sineru, till they are broken to bits and disappear.
Pathavito yāva tatiyajjhānabhūmiṃ vāto gaṇhāti. 62. The wind takes possession from the earth up to the plane of the third jhāna.
Tattha tayopi brahmaloke vināsetvā vehapphalaṃ āhacca tiṭṭhati. There, after destroying three Brahmā-worlds, it stops at the Vehapphala- world.
Evaṃ sabbasaṅkhāragataṃ vināsetvā sayampi vinassati. When it has destroyed all formed things in this way, it spends itself too.
Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Then all happens as already described in the way beginning, “The upper space is all one with the lower space in a vast gloomy darkness …” (§42).
Idha pana subhakiṇhabrahmalokaṃ ādiṃ katvā loko pātubhavati. But here the world begins its reappearance with the Subhakiṇha Brahmā-world.
Vehapphalato ca cavitvā subhakiṇhaṭṭhānādīsu sattā nibbattanti. And beings falling from the Vehapphala Brahmā-world are reborn in the places beginning with the Subhakiṇha Brahmā-world.