Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 13. Описание сверхзнаний >> Вспоминание прошлых местопребываний
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вспоминание прошлых местопребываний Далее >>
Закладка

Atha sūriye divasaṃ ālokaṃ katvā atthaṅgate yampi ālokaṃ labhimhā, sopi no naṭṭhoti puna bhītā honti. Tesaṃ evaṃ hoti "sādhu vatassa sace aññaṃ ālokaṃ labheyyāmā"ti. Tesaṃ cittaṃ ñatvā viya ekūnapaṇṇāsayojanaṃ candamaṇḍalaṃ pātubhavati. Te taṃ disvā bhiyyoso mattāya haṭṭhatuṭṭhā hutvā "amhākaṃ chandaṃ ñatvā viya uṭṭhito, tasmā cando hotū"ti candotvevassa nāmaṃ karonti. Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti.

пали english - Nyanamoli thera Комментарии
Atha sūriye divasaṃ ālokaṃ katvā atthaṅgate yampi ālokaṃ labhimhā, sopi no naṭṭhoti puna bhītā honti. Now, when the sun has given light for a day, it sets. Then they are frightened again, thinking, “We have lost the light we had,”
Tesaṃ evaṃ hoti "sādhu vatassa sace aññaṃ ālokaṃ labheyyāmā"ti. and they think, “How good if we had another light! ” [418]
Tesaṃ cittaṃ ñatvā viya ekūnapaṇṇāsayojanaṃ candamaṇḍalaṃ pātubhavati. 46.As if knowing their thought, the moon’s disk appears, forty-nine leagues across.
Te taṃ disvā bhiyyoso mattāya haṭṭhatuṭṭhā hutvā "amhākaṃ chandaṃ ñatvā viya uṭṭhito, tasmā cando hotū"ti candotvevassa nāmaṃ karonti. On seeing it they are still more delighted, and they say, “It has appeared, seeming as if it knew our desire (chanda), so let it be called ‘moon’ (canda).” So they give it the name “moon” (canda).
Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti. 47.After the appearance of the moon and sun in this way, the stars appear in their constellations.