|
Tato nesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇapaṇṇāsayojanaṃ sūriyamaṇḍalaṃ pātubhavati, te taṃ disvā "ālokaṃ paṭilabhimhā"ti haṭṭhatuṭṭhā hutvā "amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayanto uṭṭhito, tasmā "sūriyo hotū"ti sūriyotvevassa nāmaṃ karonti.
|
45.Then in order to remove their fears and give them courage, the sun’s disk appears full fifty leagues across. They are delighted to see it, thinking, “We have light,” and they say, “It has appeared in order to allay our fears and give us courage (sūrabhāva), so let it be called ‘sun’ (suriya).” So they give it the name “sun” (suriya).
|
|