Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 13. Описание сверхзнаний >> Вспоминание прошлых местопребываний
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вспоминание прошлых местопребываний Далее >>
Закладка

Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā sattā āyukkhayā vā puññakkhayā vā tato cavitvā idhūpapajjanti. Te honti sayaṃpabhā antalikkhacarā. Te aggaññasutte (dī. ni. 3.119) vuttanayena taṃ rasapathaviṃ sāyitvā taṇhābhibhūtā āluppakārakaṃ paribhuñjituṃ upakkamanti. Atha nesaṃ sayaṃpabhā antaradhāyati, andhakāro hoti. Te andhakāraṃ disvā bhāyanti.

пали english - Nyanamoli thera Комментарии
Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā sattā āyukkhayā vā puññakkhayā vā tato cavitvā idhūpapajjanti. 44.Then the beings that were reborn first in the Brahmā-world of Streaming- radiance (Ābhassara) fall from there with the exhaustion of their life span, or when their merit is exhausted, and they reappear here.
Te honti sayaṃpabhā antalikkhacarā. They are self-luminous and wander in the sky.
Te aggaññasutte (dī. ni. 3.119) vuttanayena taṃ rasapathaviṃ sāyitvā taṇhābhibhūtā āluppakārakaṃ paribhuñjituṃ upakkamanti. On eating the essential humus, as is told in the Aggañña Sutta (D III 85), they are overcome by craving, and they busy themselves in making lumps of it to eat.
Atha nesaṃ sayaṃpabhā antaradhāyati, andhakāro hoti. Then their self-luminosity vanishes, and it is dark.
Te andhakāraṃ disvā bhāyanti. They are frightened when they see the darkness.