Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 13. Описание сверхзнаний >> Вспоминание прошлых местопребываний
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Вспоминание прошлых местопребываний Далее >>
Закладка

Tatopi dīghassa addhuno accayena sattamo sūriyo pātubhavati. Yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti saddhiṃ koṭisatasahassacakkavāḷehi. Yojanasatikādibhedāni sinerukūṭānipi palujjitvā ākāseyeva antaradhāyanti. Sā aggijālā uṭṭhahitvā cātumahārājike gaṇhāti. Tattha kanakavimānaratanavimānamaṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti. Eteneva upāyena yāva paṭhamajjhānabhūmiṃ gaṇhāti. Tattha tayopi brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. Sā yāva aṇumattampi saṅkhāragataṃ atthi, tāva na nibbāyati. Sabbasaṅkhāraparikkhayā pana sappitelajhāpanaggisikhā viya chārikampi anavasesetvā nibbāyati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāro.

пали english - Nyanamoli thera Комментарии
Tatopi dīghassa addhuno accayena sattamo sūriyo pātubhavati. 41.After that, at the end of a long period, a seventh sun appears.
Yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti saddhiṃ koṭisatasahassacakkavāḷehi. And when that has appeared, the whole world-sphere together with the hundred thousand million other world-spheres catches fire.
Yojanasatikādibhedāni sinerukūṭānipi palujjitvā ākāseyeva antaradhāyanti. Even the summits of Sineru, a hundred leagues and more high, crumble and vanish into space.
Sā aggijālā uṭṭhahitvā cātumahārājike gaṇhāti. The conflagration mounts up and invades the realm of the Four Kings.
Tattha kanakavimānaratanavimānamaṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti. When it has burnt up all the golden palaces, the jewelled palaces and the crystal palaces there, it invades the Realm of the Thirty-three.
Eteneva upāyena yāva paṭhamajjhānabhūmiṃ gaṇhāti. And so it goes right on up to the plane of the first jhāna.
Tattha tayopi brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. When it has burnt three [lower] Brahmā-worlds, it stops there at the Ābhassara- world.
Sā yāva aṇumattampi saṅkhāragataṃ atthi, tāva na nibbāyati. [417] As long as any formed thing (formation) the size of an atom still exists it does not go out;
Sabbasaṅkhāraparikkhayā pana sappitelajhāpanaggisikhā viya chārikampi anavasesetvā nibbāyati. but it goes out when all formed things have been consumed. And like the flame that burns ghee and oil, it leaves no ash.
Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāro. 42. The upper space is now all one with the lower space in a vast gloomy darkness.