Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> История укрощения Нандопананды
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История укрощения Нандопананды Далее >>
Закладка

Tattha ko dūraṃ gahetvā santikaṃ akāsīti? Bhagavā. Bhagavā hi yamakapāṭihāriyāvasāne devalokaṃ gacchanto yugandharañca sineruñca santike katvā pathavītalato ekapādaṃ yugandhare patiṭṭhapetvā dutiyaṃ sinerumatthake ṭhapesi. Añño ko akāsi? Mahāmoggallānatthero. Thero hi sāvatthito bhattakiccaṃ katvā nikkhantaṃ dvādasayojanikaṃ parisaṃ tiṃsayojanaṃ saṅkassanagaramaggaṃ saṅkhipitvā taṅkhaṇaññeva sampāpesi.

пали english - Nyanamoli thera Комментарии
Tattha ko dūraṃ gahetvā santikaṃ akāsīti? 121.Herein, who has taken what was far and made it near?
Bhagavā. The Blessed One.
Bhagavā hi yamakapāṭihāriyāvasāne devalokaṃ gacchanto yugandharañca sineruñca santike katvā pathavītalato ekapādaṃ yugandhare patiṭṭhapetvā dutiyaṃ sinerumatthake ṭhapesi. For when the Blessed One was going to the divine world after the Twin Miracle, he made Yugandhara and Sineru near, and from the earth’s surface he set one foot [403] on Yugandhara, and then he set the other on the summit of Sineru.
Añño ko akāsi? 122.Who else has done it?
Mahāmoggallānatthero. The Elder Mahā Moggallāna.
Thero hi sāvatthito bhattakiccaṃ katvā nikkhantaṃ dvādasayojanikaṃ parisaṃ tiṃsayojanaṃ saṅkassanagaramaggaṃ saṅkhipitvā taṅkhaṇaññeva sampāpesi. For when the elder was leaving Sāvatthī after completing his meal, he abridged the twelve-league crowd and the thirty-league road to the city of Saṅkassa, and he arrived at the same moment.