Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

Ākāse gantukāmena ca bhikkhunā dibbacakkhulābhināpi bhavitabbaṃ. Kasmā? Antare utusamuṭṭhānā vā pabbatarukkhādayo honti, nāgasupaṇṇādayo vā usūyantā māpenti, nesaṃ dassanatthaṃ. Te pana disvā kiṃ kātabbanti? Pādakajjhānaṃ samāpajjitvā vuṭṭhāya ākāso hotūti parikammaṃ katvā adhiṭṭhātabbaṃ. Thero panāha "samāpattisamāpajjanaṃ, āvuso, kimatthiyaṃ, nanu samāhitamevassa cittaṃ, tena yaṃ yaṃ ṭhānaṃ ākāso hotūti adhiṭṭhāti, ākāsoyeva hotī"ti. Kiñcāpi evamāha, atha kho tirokuṭṭapārihāriye vuttanayeneva paṭipajjitabbaṃ.

пали english - Nyanamoli thera Комментарии
Ākāse gantukāmena ca bhikkhunā dibbacakkhulābhināpi bhavitabbaṃ. 100.And a bhikkhu who wants to travel in space should be an obtainer of the divine eye.
Kasmā? Why?
Antare utusamuṭṭhānā vā pabbatarukkhādayo honti, nāgasupaṇṇādayo vā usūyantā māpenti, nesaṃ dassanatthaṃ. On the way there may be mountains, trees, etc., that are temperature-originated, or jealous nāgas, supaṇṇas, etc., may create them. He will need to be able to see these.
Te pana disvā kiṃ kātabbanti? But what should be done on seeing them?
Pādakajjhānaṃ samāpajjitvā vuṭṭhāya ākāso hotūti parikammaṃ katvā adhiṭṭhātabbaṃ. He should attain the basic jhāna and emerge, and then he should do the preliminary work thus, “Let there be space,” and resolve.
Thero panāha "samāpattisamāpajjanaṃ, āvuso, kimatthiyaṃ, nanu samāhitamevassa cittaṃ, tena yaṃ yaṃ ṭhānaṃ ākāso hotūti adhiṭṭhāti, ākāsoyeva hotī"ti. 101.But the Elder [Tipiṭaka Cūḷa-Abhaya] said: “Friends, what is the use of attaining the attainment? Is not his mind concentrated? Hence any area that he has resolved thus, ‘Let it be space’ is space.”
Kiñcāpi evamāha, atha kho tirokuṭṭapārihāriye vuttanayeneva paṭipajjitabbaṃ. Though he spoke thus, nevertheless the matter should be treated as described under the miracle of going unhindered through walls.