Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

Sace panassa bhikkhuno adhiṭṭhahitvā gacchantassa antarā pabbato vā rukkho vā uṭṭheti, kiṃ puna samāpajjitvā adhiṭṭhātabbanti? Doso natthi. Puna samāpajjitvā adhiṭṭhānaṃ hi upajjhāyassa santike nissayaggahaṇasadisaṃ hoti. Iminā ca pana bhikkhunā ākāso hotūti adhiṭṭhitattā ākāso hotiyeva. Purimādhiṭṭhānabaleneva cassa antarā añño pabbato vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānamevetaṃ. Aññena iddhimatā nimmite pana paṭhamanimmānaṃ balavaṃ hoti. Itarena tassa uddhaṃ vā adho vā gantabbaṃ.

пали english - Nyanamoli thera Комментарии
Sace panassa bhikkhuno adhiṭṭhahitvā gacchantassa antarā pabbato vā rukkho vā uṭṭheti, kiṃ puna samāpajjitvā adhiṭṭhātabbanti? 91. What if a mountain or a tree is raised in this bhikkhu’s way while he is travelling along after resolving; should he attain and resolve again?
Doso natthi. —There is no harm in that.
Puna samāpajjitvā adhiṭṭhānaṃ hi upajjhāyassa santike nissayaggahaṇasadisaṃ hoti. For attaining and resolving again is like taking the dependence (see Vin I 58; II 274) in the preceptor’s presence.
Iminā ca pana bhikkhunā ākāso hotūti adhiṭṭhitattā ākāso hotiyeva. And because this bhikkhu has resolved, “Let there be space,” there will be only space there,
Purimādhiṭṭhānabaleneva cassa antarā añño pabbato vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānamevetaṃ. and because of the power of his first resolve it is impossible that another mountain or tree can have sprung up meanwhile made by temperature.
Aññena iddhimatā nimmite pana paṭhamanimmānaṃ balavaṃ hoti. However, if it has been created by another possessor of supernormal power and created first, it prevails;
Itarena tassa uddhaṃ vā adho vā gantabbaṃ. the former must go above or below it.