Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

Tipiṭakacūḷābhayatthero panetthāha – "ākāsakasiṇasamāpajjanaṃ, āvuso, kimatthiyaṃ, kiṃ hatthiassādīni abhinimminitukāmo hatthiassādi kasiṇāni samāpajjati, nanu yattha katthaci kasiṇe parikammaṃ katvā aṭṭhasamāpattivasībhāvoyeva pamāṇaṃ. Yaṃ yaṃ icchati, taṃ tadeva hotī"ti. Bhikkhū āhaṃsu – "pāḷiyā, bhante, ākāsakasiṇaṃyeva āgataṃ, tasmā avassametaṃ vattabba"nti. Tatrāyaṃ pāḷi –

пали english - Nyanamoli thera Комментарии
Tipiṭakacūḷābhayatthero panetthāha – "ākāsakasiṇasamāpajjanaṃ, āvuso, kimatthiyaṃ, kiṃ hatthiassādīni abhinimminitukāmo hatthiassādi kasiṇāni samāpajjati, nanu yattha katthaci kasiṇe parikammaṃ katvā aṭṭhasamāpattivasībhāvoyeva pamāṇaṃ. 89. But here the Elder Tipiṭaka Cūḷa-Abhaya said: “Friends, what is the use of attaining the space-kasiṇa [jhāna]? Does one who wants to create elephants, horses, etc., attain an elephant-kasiṇa jhāna or horse-kasiṇa jhāna, and so on? Surely the only standard is mastery in the eight attainments, and after the preliminary work has been done on any kasiṇa,
Yaṃ yaṃ icchati, taṃ tadeva hotī"ti. it then becomes whatever he wishes.”
Bhikkhū āhaṃsu – "pāḷiyā, bhante, ākāsakasiṇaṃyeva āgataṃ, tasmā avassametaṃ vattabba"nti. The bhikkhus said, “Venerable sir, only the space kasiṇa has been given in the text, so it should certainly be mentioned.”
Tatrāyaṃ pāḷi – 90. Here is the text: