Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

389. Tirobhāvaṃ kātukāmo pana ālokaṃ vā andhakāraṃ karoti, appaṭicchannaṃ vā paṭicchannaṃ, āpāthaṃ vā anāpāthaṃ karoti. Kathaṃ? Ayañhi yathā appaṭicchannopi samīpe ṭhitopi vā na dissati, evaṃ attānaṃ vā paraṃ vā kātukāmo pādakajjhānato vuṭṭhāya "idaṃ ālokaṭṭhānaṃ andhakāraṃ hotū"ti vā, "idaṃ appaṭicchannaṃ paṭicchannaṃ hotū"ti vā, "idaṃ āpāthaṃ anāpāthaṃ hotū"ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānacittena yathādhiṭṭhitameva hoti. Pare samīpe ṭhitāpi na passanti. Sayampi apassitukāmo na passati.

пали english - Nyanamoli thera Комментарии
389.Tirobhāvaṃ kātukāmo pana ālokaṃ vā andhakāraṃ karoti, appaṭicchannaṃ vā paṭicchannaṃ, āpāthaṃ vā anāpāthaṃ karoti. 81. But one who wants to cause a vanishing makes light into darkness, or he hides what is unbidden, or he makes what has come into the visual field come no more into the visual field.
Kathaṃ? How?
Ayañhi yathā appaṭicchannopi samīpe ṭhitopi vā na dissati, evaṃ attānaṃ vā paraṃ vā kātukāmo pādakajjhānato vuṭṭhāya "idaṃ ālokaṭṭhānaṃ andhakāraṃ hotū"ti vā, "idaṃ appaṭicchannaṃ paṭicchannaṃ hotū"ti vā, "idaṃ āpāthaṃ anāpāthaṃ hotū"ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. If he wants to make himself or another invisible even though unconcealed or nearby, he emerges from the basic jhāna and adverts thus, “Let this light become darkness” or [393] “Let this that is unhidden be hidden” or “Let this that has come into the visual field not come into the visual field.” Then he does the preliminary work and resolves in the way already described.
Saha adhiṭṭhānacittena yathādhiṭṭhitameva hoti. It becomes as he has resolved simultaneously with the resolution.
Pare samīpe ṭhitāpi na passanti. Others do not see even when they are nearby.
Sayampi apassitukāmo na passati. He too does not see, if he does not want to see.