Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

Te bhagavato vandanatthāya mahāmoggallānattheraṃ yāciṃsu. Thero parisamajjheyeva mahāpathaviyaṃ nimujjitvā sinerupabbataṃ nibbijjhitvā tathāgatapādamūle bhagavato pāde vandamānova ummujjitvā bhagavantaṃ etadavoca "jambudīpavāsino, bhante, bhagavato pāde vanditvā passitvāva gamissāmāti vadantī"ti. Bhagavā āha "kuhiṃ pana te, moggallāna, etarahi jeṭṭhabhātā dhammasenāpatī"ti? "Saṅkassanagare bhante"ti. "Moggallāna, maṃ daṭṭhukāmā sve saṅkassanagaraṃ āgacchantu, ahaṃ sve mahāpavāraṇapuṇṇamāsīuposathadivase saṅkassanagare otarissāmī"ti. "Sādhu, bhante"ti thero dasabalaṃ vanditvā āgatamaggeneva oruyha manussānaṃ santikaṃ sampāpuṇi. Gamanāgamanakāle ca yathā naṃ manussā passanti, evaṃ adhiṭṭhāsi. Idaṃ tāvettha mahāmoggallānatthero āvibhāvapāṭihāriyaṃ akāsi.

пали english - Nyanamoli thera Комментарии
Te bhagavato vandanatthāya mahāmoggallānattheraṃ yāciṃsu. 75. They asked the venerable Mahā Moggallāna to pay homage to the Blessed One.
Thero parisamajjheyeva mahāpathaviyaṃ nimujjitvā sinerupabbataṃ nibbijjhitvā tathāgatapādamūle bhagavato pāde vandamānova ummujjitvā bhagavantaṃ etadavoca "jambudīpavāsino, bhante, bhagavato pāde vanditvā passitvāva gamissāmāti vadantī"ti. In the midst of the assembly the elder dived into the earth. Then cleaving Mount Sineru, he emerged at the Perfect One’s feet, and he paid homage at the Blessed One’s feet. This is what he told the Blessed One: “Venerable sir, the inhabitants of Jambudīpa pay homage at the Blessed One’s feet, and they say, ‘We will disperse when we have seen the Blessed One.’”
Bhagavā āha "kuhiṃ pana te, moggallāna, etarahi jeṭṭhabhātā dhammasenāpatī"ti? The Blessed One said, “But, Moggallāna, where is your elder brother, the General of the Dhamma?
"Saṅkassanagare bhante"ti. ”— “At the city of Saṅkassa, venerable sir.”
"Moggallāna, maṃ daṭṭhukāmā sve saṅkassanagaraṃ āgacchantu, ahaṃ sve mahāpavāraṇapuṇṇamāsīuposathadivase saṅkassanagare otarissāmī"ti. —“Moggallāna, those who wish to see me should come tomorrow to the city of Saṅkassa. Tomorrow being the Uposatha day of the full moon, I shall descend to the city of Saṅkassa for the Mahāpavāraṇā ceremony.”
"Sādhu, bhante"ti thero dasabalaṃ vanditvā āgatamaggeneva oruyha manussānaṃ santikaṃ sampāpuṇi. 76. Saying, “Good, venerable sir,” the elder paid homage to Him of the Ten Powers, and descending by the way he came, he reached the human neighbourhood.
Gamanāgamanakāle ca yathā naṃ manussā passanti, evaṃ adhiṭṭhāsi. And at the time of his going and coming he resolved that people should see it.
Idaṃ tāvettha mahāmoggallānatthero āvibhāvapāṭihāriyaṃ akāsi. This, firstly, is the miracle of becoming apparent that the Elder Mahā Moggallāna performed here.