Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

388. Etaṃ pana pāṭihāriyaṃ kena katapubbanti? Bhagavatā. Bhagavā hi cūḷasubhaddāya nimantito vissakammunā nimmitehi pañcahi kūṭāgārasatehi sāvatthito sattayojanabbhantaraṃ sāketaṃ gacchanto yathā sāketanagaravāsino sāvatthivāsike, sāvatthivāsino ca sāketavāsike passanti, evaṃ adhiṭṭhāsi. Nagaramajjhe ca otaritvā pathaviṃ dvidhā bhinditvā yāva avīciṃ ākāsañca dvidhā viyūhitvā yāva brahmalokaṃ dassesi.

пали english - Nyanamoli thera Комментарии
388.Etaṃ pana pāṭihāriyaṃ kena katapubbanti? 71. But by whom was this miracle formerly performed?
Bhagavatā. By the Blessed One.
Bhagavā hi cūḷasubhaddāya nimantito vissakammunā nimmitehi pañcahi kūṭāgārasatehi sāvatthito sattayojanabbhantaraṃ sāketaṃ gacchanto yathā sāketanagaravāsino sāvatthivāsike, sāvatthivāsino ca sāketavāsike passanti, evaṃ adhiṭṭhāsi. For when the Blessed One had been invited by Cūḷa-Subhaddā and was traversing the seven-league journey between Sāvatthī and Sāketa with five hundred palanquins14 created by Vissakamma (see Dhp-a III 470), he resolved in suchwise that citizens of Sāketa saw the inhabitants of Sāvatthī and citizens of Sāvatthī saw the inhabitants of Sāketa. Comm. NT: 14. Kūṭāgāra—“palanquin”: not in this sense in PED. See story at M-a V 90, where it is told how 500 of these were made by Sakka’s architect ...
Все комментарии (1)
Nagaramajjhe ca otaritvā pathaviṃ dvidhā bhinditvā yāva avīciṃ ākāsañca dvidhā viyūhitvā yāva brahmalokaṃ dassesi. And when he had alighted in the centre of the city, he split the earth in two and showed Avīci, and he parted the sky in two and showed the Brahmā-world.