Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

387. Āvibhāvaṃ tirobhāvanti ettha āvibhāvaṃ karoti tirobhāvaṃ karotīti ayamattho. Idameva hi sandhāya paṭisambhidāyaṃ vuttaṃ "āvibhāvanti kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ. Tirobhāvanti kenaci āvaṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjita"nti (paṭi. ma. 3.11). Tatrāyaṃ iddhimā āvibhāvaṃ kātukāmo andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ vā vivaṭaṃ, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? Ayañhi yathā paṭicchannopi dūre ṭhitopi vā dissati, evaṃ attānaṃ vā paraṃ vā kātukāmo pādakajjhānato vuṭṭhāya idaṃ andhakāraṭṭhānaṃ ālokajātaṃ hotūti vā, idaṃ paṭicchannaṃ vivaṭaṃ hotūti vā, idaṃ anāpāthaṃ āpāthaṃ hotūti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti, saha adhiṭṭhānacittena yathādhiṭṭhitameva hoti. Pare dūre ṭhitāpi passanti. Sayampi passitukāmo passati.

пали english - Nyanamoli thera Комментарии
387.Āvibhāvaṃ tirobhāvanti ettha āvibhāvaṃ karoti tirobhāvaṃ karotīti ayamattho. 69. He appears and vanishes: the meaning here is that he causes appearance, causes vanishing.
Idameva hi sandhāya paṭisambhidāyaṃ vuttaṃ "āvibhāvanti kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ. For it is said in the Paṭisambhidā with reference to this: “‘He appears’: he is not veiled by something, he is not hidden, he is revealed, he is evident.
Tirobhāvanti kenaci āvaṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjita"nti (paṭi. ma. 3.11). ‘Vanishes’: he is veiled by something, he is hidden, he is shut away, he is enclosed” (Paṭis II 207).13 Comm. NT: 13. Certain grammatical problems arise about the case of the words āvibhāvaṃ, etc., both in the sutta passage and (more so) in the Paṭisambh...
Все комментарии (1)
Tatrāyaṃ iddhimā āvibhāvaṃ kātukāmo andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ vā vivaṭaṃ, anāpāthaṃ vā āpāthaṃ karoti. Now, this possessor of supernormal power who wants to make an appearance, makes darkness into light, or he makes revealed what is hidden, or he makes what has not come into the visual field come into the visual field.
Kathaṃ? 70. How?
Ayañhi yathā paṭicchannopi dūre ṭhitopi vā dissati, evaṃ attānaṃ vā paraṃ vā kātukāmo pādakajjhānato vuṭṭhāya idaṃ andhakāraṭṭhānaṃ ālokajātaṃ hotūti vā, idaṃ paṭicchannaṃ vivaṭaṃ hotūti vā, idaṃ anāpāthaṃ āpāthaṃ hotūti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti, saha adhiṭṭhānacittena yathādhiṭṭhitameva hoti. If he wants to make himself or another visible even though hidden or at a distance, he emerges from the basic jhāna and adverts thus, “Let this that is dark become light” or “Let this that is hidden be revealed” or “Let this that has not come into the visual field come into the visual field.” Then he does the preliminary work and resolves in the way already described. It becomes as resolved simultaneously with the resolve.
Pare dūre ṭhitāpi passanti. Others then see even when at a distance;
Sayampi passitukāmo passati. and he himself sees too, if he wants to see.