Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Tatra ye te bahū nimmitā te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānāvaṇṇe kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese, upaḍḍhamuṇḍe, muṇḍe, missakese, upaḍḍharattacīvare, paṇḍukacīvare, padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanarajanapacanacīvarasibbanadhovanādīni karonte aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya ettakā bhikkhū paṭhamavayā hontūtiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva hontīti. Esa nayo bahudhāpi hutvā eko hotītiādīsu. |
пали | english - Nyanamoli thera | Комментарии |
Tatra ye te bahū nimmitā te aniyametvā nimmitattā iddhimatā sadisāva honti. | 67. The many who were created there were just like the possessor of the supernormal power because they were created without particular specification. | |
Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. | Then whatever the possessor of the supernormal powers does, whether he stands, sits, etc., or speaks, keeps silent, etc., they do the same. | |
Sace pana nānāvaṇṇe kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese, upaḍḍhamuṇḍe, muṇḍe, missakese, upaḍḍharattacīvare, paṇḍukacīvare, padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanarajanapacanacīvarasibbanadhovanādīni karonte aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya ettakā bhikkhū paṭhamavayā hontūtiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. | But if he wants to make them different in appearance, some in the first phase of life, some in the middle phase, and some in the last phase, and similarly some long-haired, some half-shaved, some shaved, some grey-haired, some with lightly dyed robes, some with heavily dyed robes, or expounding phrases, explaining Dhamma, intoning, asking questions, answering questions, cooking dye, sewing and washing robes, etc., or if he wants to make still others of different kinds, he should emerge from the basic jhāna, do the preliminary work in the way beginning ‘Let there be so many bhikkhus in the first phase of life’, etc.; then he should once more attain and emerge, and then resolve. | |
Adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva hontīti. | They become of the kinds desired simultaneously with the resolving consciousness.12 |
Comm. NT: 12.
Все комментарии (1) |
Esa nayo bahudhāpi hutvā eko hotītiādīsu. | 68. The same method of explanation applies to the clause having been many, he becomes one: |