Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

Atha so puriso gantvā kāsāvehi ekapajjotaṃ ārāmaṃ disvā āgantvā bhikkhūhi bharito bhante ārāmo, nāhaṃ jānāmi katamo so ayyoti āha. Tato naṃ bhagavā āha "gaccha yaṃ paṭhamaṃ passasi, taṃ cīvarakaṇṇe gahetvā 'satthā taṃ āmantetī'ti vatvā ānehī"ti. So taṃ gantvā therasseva cīvarakaṇṇe aggahesi. Tāvadeva sabbepi nimmitā antaradhāyiṃsu. Thero "gaccha tva"nti taṃ uyyojetvā mukhadhovanādisarīrakiccaṃ niṭṭhapetvā paṭhamataraṃ gantvā pattāsane nisīdi. Idaṃ sandhāya vuttaṃ "yathā āyasmā cūḷapanthako"ti.

пали english - Nyanamoli thera Комментарии
Atha so puriso gantvā kāsāvehi ekapajjotaṃ ārāmaṃ disvā āgantvā bhikkhūhi bharito bhante ārāmo, nāhaṃ jānāmi katamo so ayyoti āha. 66. When the man went and saw the monastery all glowing with yellow, he returned and said, “Venerable sir, the monastery is crowded with bhikkhus. I do not know which of them the lord is.”
Tato naṃ bhagavā āha "gaccha yaṃ paṭhamaṃ passasi, taṃ cīvarakaṇṇe gahetvā 'satthā taṃ āmantetī'ti vatvā ānehī"ti. Then the Blessed One said, “Go and catch hold of the hem of the robe of the first one you see, tell him, ‘The Master calls you’ and bring him here.”
So taṃ gantvā therasseva cīvarakaṇṇe aggahesi. He went and caught hold of the elder’s robe.
Tāvadeva sabbepi nimmitā antaradhāyiṃsu. At once all the creations vanished.
Thero "gaccha tva"nti taṃ uyyojetvā mukhadhovanādisarīrakiccaṃ niṭṭhapetvā paṭhamataraṃ gantvā pattāsane nisīdi. The elder dismissed him, saying, “You may go,” and when he had finished attending to his bodily needs such as mouth washing, he arrived first and sat down on the seat prepared.
Idaṃ sandhāya vuttaṃ "yathā āyasmā cūḷapanthako"ti. It was with reference to this that it was said, “like the venerable Cūḷa-Panthaka.”