Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

386. Yampi paṭisambhidāyaṃ vuttaṃ "pakatiyā eko bahukaṃ āvajjati sataṃ vā sahassaṃ vā satasahassaṃ vā, āvajjitvā ñāṇena adhiṭṭhāti 'bahuko homī'ti, bahuko hoti, yathā āyasmā cūḷapanthako"ti (paṭi. ma. 3.10). Tatrāpi āvajjatīti parikammavaseneva vuttaṃ. Āvajjitvā ñāṇena adhiṭṭhātīti abhiññāñāṇavasena vuttaṃ. Tasmā bahukaṃ āvajjati, tato tesampi parikammacittānaṃ avasāne samāpajjati, samāpattito vuṭṭhahitvā puna bahuko homīti āvajjitvā tato paraṃ pavattānaṃ tiṇṇaṃ catunnaṃ vā pubbabhāgacittānaṃ anantarā uppannena sanniṭṭhāpanavasena adhiṭṭhānanti laddhanāmena ekeneva abhiññāñāṇena adhiṭṭhātīti evamettha attho daṭṭhabbo.

пали english - Nyanamoli thera Комментарии
386.Yampi paṭisambhidāyaṃ vuttaṃ "pakatiyā eko bahukaṃ āvajjati sataṃ vā sahassaṃ vā satasahassaṃ vā, āvajjitvā ñāṇena adhiṭṭhāti 'bahuko homī'ti, bahuko hoti, yathā āyasmā cūḷapanthako"ti (paṭi. ma. 3.10). 59. Now, it is said in the Paṭisambhidā: “Normally one, he adverts to [himself as] many or a hundred or a thousand or a hundred thousand; having adverted, he resolves with knowledge, ‘Let me be many.’ He becomes many, like the venerable Cūḷa-Panthaka” (Paṭis II 207).
Tatrāpi āvajjatīti parikammavaseneva vuttaṃ. Here he adverts is said with respect only to the preliminary work.
Āvajjitvā ñāṇena adhiṭṭhātīti abhiññāñāṇavasena vuttaṃ. Having adverted, he resolves with knowledge is said with respect to the knowledge of the direct-knowledge.
Tasmā bahukaṃ āvajjati, tato tesampi parikammacittānaṃ avasāne samāpajjati, samāpattito vuṭṭhahitvā puna bahuko homīti āvajjitvā tato paraṃ pavattānaṃ tiṇṇaṃ catunnaṃ vā pubbabhāgacittānaṃ anantarā uppannena sanniṭṭhāpanavasena adhiṭṭhānanti laddhanāmena ekeneva abhiññāñāṇena adhiṭṭhātīti evamettha attho daṭṭhabbo. Consequently, he adverts to many. After that he attains with the last one of the preliminary-work consciousnesses. After emerging from the attainment, he again adverts thus, “Let me be many,” after which he resolves by means of the single [consciousness] belonging to the knowledge of direct-knowledge, which has arisen next to the three, or four, preparatory consciousnesses that have occurred, and which has the name “resolve” owing to its making the decision. This is how the meaning should be understood here.