Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

385. Ñāṇena adhiṭṭhahantoti svāyamete iddhiyā bhūmipādapadabhūte dhamme sampādetvā abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati "sataṃ homi sataṃ homī"ti parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti, adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi eseva nayo. Sace evaṃ na ijjhati puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyuttaṭṭhakathāyaṃ hi ekavāraṃ dvevāraṃ samāpajjituṃ vaṭṭatīti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ. Parikammacittāni satārammaṇāni vā sahassārammaṇāni vā, tāni ca kho vaṇṇavasena, no paṇṇattivasena. Adhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā. Taṃ pubbe vuttaṃ appanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ.

пали english - Nyanamoli thera Комментарии
385.Ñāṇena adhiṭṭhahantoti svāyamete iddhiyā bhūmipādapadabhūte dhamme sampādetvā abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati "sataṃ homi sataṃ homī"ti parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti, adhiṭṭhānacittena saheva sataṃ hoti. 57. 5. He resolves with knowledge (§48): when he has accomplished these things consisting of the planes, bases (roads), steps, and roots, of success (to supernormal power), [387] then he attains jhāna as the basis for direct-knowledge and emerges from it. Then if he wants to become a hundred, he does the preliminary work thus, “Let me become a hundred, let me become a hundred,” after which he again attains jhāna as basis for direct-knowledge, emerges, and resolves. He becomes a hundred simultaneously with the resolving consciousness.
Sahassādīsupi eseva nayo. The same method applies in the case of a thousand, and so on.
Sace evaṃ na ijjhati puna parikammaṃ katvā dutiyampi samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. If he does not succeed in this way, he should do the preliminary work again, and attain, emerge, and resolve a second time.
Saṃyuttaṭṭhakathāyaṃ hi ekavāraṃ dvevāraṃ samāpajjituṃ vaṭṭatīti vuttaṃ. For it is said in the Saṃyutta Commentary that it is allowable to attain once, or twice.
Tattha pādakajjhānacittaṃ nimittārammaṇaṃ. 58. Herein, the basic-jhāna consciousness has the sign as its object;
Parikammacittāni satārammaṇāni vā sahassārammaṇāni vā, tāni ca kho vaṇṇavasena, no paṇṇattivasena. but the preliminary-work consciousnesses have the hundred as their object or the thousand as their object. And these latter are objects as appearances, not as concepts.
Adhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā. The resolving consciousness has likewise the hundred as its object or the thousand as its object.
Taṃ pubbe vuttaṃ appanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ. That arises once only, next to change-of-lineage [consciousness], as in the case of absorption consciousness already described (IV.78), and it is fine-material-sphere consciousness belonging to the fourth jhāna.