Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

381. Tattha catasso bhūmiyoti cattāri jhānāni veditabbāni. Vuttañhetaṃ dhammasenāpatinā "iddhiyā katamā catasso bhūmiyo? Vivekajabhūmi paṭhamaṃ jhānaṃ, pītisukhabhūmi dutiyaṃ jhānaṃ, upekkhāsukhabhūmi tatiyaṃ jhānaṃ, adukkhamasukhabhūmi catutthaṃ jhānaṃ. Iddhiyā imā catasso bhūmiyo iddhilābhāya iddhipaṭilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasitāya iddhivesārajjāya saṃvattantī"ti (paṭi. ma. 3.9). Ettha ca purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññañca lahusaññañca okkamitvā lahumudukammaññakāyo iddhiṃ pāpuṇāti, tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhūmiyoti veditabbāni. Catutthajjhānaṃ pana iddhilābhāya pakatibhūmiyeva.

пали english - Nyanamoli thera Комментарии
381.Tattha catasso bhūmiyoti cattāri jhānāni veditabbāni. 49. 1. Herein, the four planes should be understood as the four jhānas;
Vuttañhetaṃ dhammasenāpatinā "iddhiyā katamā catasso bhūmiyo? for this has been said by the General of the Dhamma [the Elder Sāriputta]: “What are the four planes of supernormal power?
Vivekajabhūmi paṭhamaṃ jhānaṃ, pītisukhabhūmi dutiyaṃ jhānaṃ, upekkhāsukhabhūmi tatiyaṃ jhānaṃ, adukkhamasukhabhūmi catutthaṃ jhānaṃ. They are the first jhāna as the plane born of seclusion, the second jhāna as the plane of happiness and bliss, the third jhāna as the plane of equanimity and bliss, the fourth jhāna as the plane of neither pain nor pleasure.
Iddhiyā imā catasso bhūmiyo iddhilābhāya iddhipaṭilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasitāya iddhivesārajjāya saṃvattantī"ti (paṭi. ma. 3.9). These four planes of supernormal power lead to the attaining of supernormal power, to the obtaining of supernormal power, to the transformation due to supernormal power, to the majesty7 of supernormal power, to the mastery of supernormal power, to fearlessness in supernormal power” (Paṭis II 205). Comm. NT: 7. Visavitā—“majesty”: not in PED; cf. passavati. Vism-mhṭ (p. 385) glosses with iddhiyā vividhānisaṃsa-pasavanāya. Cf. Dhs-a 109; Dhs-ṭ (p....
Все комментарии (1)
Ettha ca purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññañca lahusaññañca okkamitvā lahumudukammaññakāyo iddhiṃ pāpuṇāti, tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhūmiyoti veditabbāni. And he reaches supernormal power by becoming light, malleable and wieldy in the body after steeping himself in blissful perception and light perception due to the pervasion of happiness and pervasion of bliss, [385] which is why the first three jhānas should be understood as the accessory plane since they lead to the obtaining of supernormal power in this manner.
Catutthajjhānaṃ pana iddhilābhāya pakatibhūmiyeva. But the fourth is the natural plane for obtaining supernormal power.