Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

Sāmāvatī nāma udenassa rañño aggamahesī. Māgaṇḍiyabrāhmaṇo attano dhītāya aggamahesiṭṭhānaṃ patthayamāno tassā vīṇāya āsīvisaṃ pakkhipāpetvā rājānaṃ āha "mahārāja, sāmāvatī taṃ māretukāmā vīṇāya āsīvisaṃ gahetvā pariharatī"ti. Rājā taṃ disvā kupito sāmāvatiṃ vadhissāmīti dhanuṃ āropetvā visapītaṃ khurappaṃ sannayhi. Sāmāvatī saparivārā rājānaṃ mettāya phari. Rājā neva saraṃ khipituṃ na oropetuṃ sakkonto vedhamāno aṭṭhāsi. Tato naṃ devī āha "kiṃ, mahārāja, kilamasī"ti? "Āma kilamāmī"ti. "Tena hi dhanuṃ oropehī"ti. Saro rañño pādamūleyeva pati. Tato naṃ devī "mahārāja, appaduṭṭhassa nappadussitabba"nti ovadi. Iti rañño saraṃ muñcituṃ avisahanabhāvo sāmāvatiyā upāsikāya samādhivipphārā iddhīti.

пали english - Nyanamoli thera Комментарии
Sāmāvatī nāma udenassa rañño aggamahesī. 35. King Udena’s chief queen was called Sāmāvatī.
Māgaṇḍiyabrāhmaṇo attano dhītāya aggamahesiṭṭhānaṃ patthayamāno tassā vīṇāya āsīvisaṃ pakkhipāpetvā rājānaṃ āha "mahārāja, sāmāvatī taṃ māretukāmā vīṇāya āsīvisaṃ gahetvā pariharatī"ti. The brahman Māgaṇḍiya, who aspired to elevate his own daughter to the position of chief queen, put a poisonous snake into Sāmāvatī’s lute. Then he told the king, “Sāmāvatī wants to kill you, sire. She is carrying a poisonous snake about in her lute.”
Rājā taṃ disvā kupito sāmāvatiṃ vadhissāmīti dhanuṃ āropetvā visapītaṃ khurappaṃ sannayhi. When the king found it, he was furious. Intending to kill her, he took his bow and aimed a poisoned arrow.
Sāmāvatī saparivārā rājānaṃ mettāya phari. Sāmāvatī with her retinue pervaded the king with loving- kindness.
Rājā neva saraṃ khipituṃ na oropetuṃ sakkonto vedhamāno aṭṭhāsi. The king stood trembling, unable either to shoot the arrow or to put it away.
Tato naṃ devī āha "kiṃ, mahārāja, kilamasī"ti? Then the queen said to him, “What is it, sire, are you tired?
"Āma kilamāmī"ti. ”—“Yes, I am tired.”
"Tena hi dhanuṃ oropehī"ti. —“Then put down the bow.”
Saro rañño pādamūleyeva pati. The arrow fell at the king’s feet.
Tato naṃ devī "mahārāja, appaduṭṭhassa nappadussitabba"nti ovadi. Then the queen advised him, “Sire, one should not hate one who has no hate.”
Iti rañño saraṃ muñcituṃ avisahanabhāvo sāmāvatiyā upāsikāya samādhivipphārā iddhīti. So the king’s not daring to release the arrow was success by intervention of concentration in the laywoman Sāmāvatī (see Dhp-a I 216; A-a I 443).