Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

374. Samādhito pubbe vā pacchā vā taṃkhaṇe vā samathānubhāvanibbatto viseso samādhivipphārā iddhi. Vuttañhetaṃ "paṭhamajjhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivipphārā iddhi - pe - nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭho ijjhatīti samādhivipphārā iddhi. Āyasmato sāriputtassa samādhivipphārā iddhi, āyasmato sañjīvassa, āyasmato khāṇukoṇḍaññassa, uttarāya upāsikāya, sāmāvatiyā upāsikāya samādhivipphārā iddhī"ti (paṭi. ma. 3.16).

пали english - Nyanamoli thera Комментарии
374.Samādhito pubbe vā pacchā vā taṃkhaṇe vā samathānubhāvanibbatto viseso samādhivipphārā iddhi. 30. (v) A distinction brought about by the influence of serenity either before the concentration or after it or at that moment is called success by intervention of concentration
Vuttañhetaṃ "paṭhamajjhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivipphārā iddhi - pe - nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭho ijjhatīti samādhivipphārā iddhi. for this is said: “The meaning (purpose) as abandoning the hindrances succeeds by means of the first jhāna, thus it is success by intervention of concentration … The meaning (purpose) as abandoning the base consisting of nothingness succeeds by means of the attainment of the base consisting of neither perception nor non-perception, thus it is success by intervention of concentration.
Āyasmato sāriputtassa samādhivipphārā iddhi, āyasmato sañjīvassa, āyasmato khāṇukoṇḍaññassa, uttarāya upāsikāya, sāmāvatiyā upāsikāya samādhivipphārā iddhī"ti (paṭi. ma. 3.16). There was success by intervention of concentration in the venerable Sāriputta … in the venerable Sañjīva … in the venerable Khāṇu-Kondañña … in the laywoman devotee Uttarā … in the lay-woman devotee Sāmāvatī” (Paṭis II 211–12).