Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 12. Описание различных видов сверхспособностей >> Объяснение 10 сверхспособностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение 10 сверхспособностей Далее >>
Закладка

Saṃkiccattherassa pana gabbhagatasseva mātā kālamakāsi. Tassā citakaṃ āropetvā sūlehi vijjhitvā jhāpiyamānāya dārako sūlakoṭiyā akkhikūṭe pahāraṃ labhitvā saddaṃ akāsi. Tato dārako jīvatīti otāretvā kucchiṃ phāletvā dārakaṃ ayyikāya adaṃsu. So tāya paṭijaggito vuddhimanvāya pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Iti vuttanayeneva dārucitakāya arogabhāvo āyasmato saṃkiccassa ñāṇavipphārā iddhi nāma.

пали english - Nyanamoli thera Комментарии
Saṃkiccattherassa pana gabbhagatasseva mātā kālamakāsi. 28. The Elder Saṅkicca’s mother died while he was still in her womb.
Tassā citakaṃ āropetvā sūlehi vijjhitvā jhāpiyamānāya dārako sūlakoṭiyā akkhikūṭe pahāraṃ labhitvā saddaṃ akāsi. At the time of her cremation she was pierced by stakes and placed on a pyre. The infant received a wound on the corner of his eye from the point of a stake and made a sound.
Tato dārako jīvatīti otāretvā kucchiṃ phāletvā dārakaṃ ayyikāya adaṃsu. Then, thinking that the child must be alive, they took down the body and opened its belly. They gave the child to the grandmother.
So tāya paṭijaggito vuddhimanvāya pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Under her care he grew up, and eventually he went forth and reached Arahantship together with the discriminations.
Iti vuttanayeneva dārucitakāya arogabhāvo āyasmato saṃkiccassa ñāṇavipphārā iddhi nāma. So the venerable Saṅkicca’s safe survival on the pyre is called, “success by intervention of knowledge” in the way just stated (see Dhp-a II 240).