Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 11. Описание собранности ума (резюме - питание и элементы) >> Медитация на четырёх первоэлементах
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Медитация на четырёх первоэлементах Далее >>
Закладка

Kathaṃ ? Yathā dvīsu bhikkhūsu bahupeyyālaṃ tantiṃ sajjhāyantesu tikkhapañño bhikkhu sakiṃ vā dvikkhattuṃ vā peyyālamukhaṃ vitthāretvā tato paraṃ ubhatokoṭivaseneva sajjhāyaṃ karonto gacchati. Tatra nātitikkhapañño evaṃ vattā hoti "kiṃ sajjhāyo nāmesa oṭṭhapariyāhatamattaṃ kātuṃ na deti, evaṃ sajjhāye kariyamāne kadā tanti paguṇā bhavissatī"ti. So āgatāgataṃ peyyālamukhaṃ vitthāretvāva sajjhāyaṃ karoti. Tamenaṃ itaro evamāha – "kiṃ sajjhāyo nāmesa pariyosānaṃ gantuṃ na deti, evaṃ sajjhāye kariyamāne kadā tanti pariyosānaṃ gamissatī"ti. Evameva tikkhapaññassa kesādivasena vitthārato dhātupariggaho papañcato upaṭṭhāti. Yaṃ thaddhalakkhaṇaṃ, ayaṃ pathavīdhātūtiādinā nayena saṅkhepato manasikaroto kammaṭṭhānaṃ pākaṭaṃ hoti. Itarassa tathā manasikaroto andhakāraṃ avibhūtaṃ hoti. Kesādivasena vitthārato manasikarontassa pākaṭaṃ hoti.

пали english - Nyanamoli thera русский - khantibalo Комментарии
Kathaṃ ? Why? Почему?
Yathā dvīsu bhikkhūsu bahupeyyālaṃ tantiṃ sajjhāyantesu tikkhapañño bhikkhu sakiṃ vā dvikkhattuṃ vā peyyālamukhaṃ vitthāretvā tato paraṃ ubhatokoṭivaseneva sajjhāyaṃ karonto gacchati. 40.Suppose two bhikkhus are reciting a text with many elided repetitions, then the bhikkhu with the quicker understanding fills out the elided repetitions once or twice, after which he goes on doing the recital with only the two end parts of the elisions.
Tatra nātitikkhapañño evaṃ vattā hoti "kiṃ sajjhāyo nāmesa oṭṭhapariyāhatamattaṃ kātuṃ na deti, evaṃ sajjhāye kariyamāne kadā tanti paguṇā bhavissatī"ti. Here the one of less quick understanding says, “What is he reciting? Why, he does not even give one time to move one’s lips! If the recitation is done like this, when shall we ever get familiar with the text?”
So āgatāgataṃ peyyālamukhaṃ vitthāretvāva sajjhāyaṃ karoti. and so he does his recitation filling out each elision as it comes.
Tamenaṃ itaro evamāha – "kiṃ sajjhāyo nāmesa pariyosānaṃ gantuṃ na deti, evaṃ sajjhāye kariyamāne kadā tanti pariyosānaṃ gamissatī"ti. Then the other says, “What is he reciting? Why, he never lets one get to the end of it! If the recitation is done like this; when shall we ever get to the end of it?”
Evameva tikkhapaññassa kesādivasena vitthārato dhātupariggaho papañcato upaṭṭhāti. So too, the detailed discerning of the elements by head hairs, etc., appears redundant to one of quick understanding,
Yaṃ thaddhalakkhaṇaṃ, ayaṃ pathavīdhātūtiādinā nayena saṅkhepato manasikaroto kammaṭṭhānaṃ pākaṭaṃ hoti. though the meditation subject becomes clear to him if he gives his attention to it in brief in this way, “What has the characteristic of stiffenedness is the earth element,” and so on.
Itarassa tathā manasikaroto andhakāraṃ avibhūtaṃ hoti. But when the other gives his attention to it in this way, it appears obscure and unevident,
Kesādivasena vitthārato manasikarontassa pākaṭaṃ hoti. and it only becomes plain to him if he gives his attention in detail by head hairs and so on.