Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 11. Описание собранности ума (резюме - питание и элементы) >> Медитация на четырёх первоэлементах
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Медитация на четырёх первоэлементах Далее >>
Закладка

Kiṃ vuttaṃ hoti? Yathā goghātakassa gāviṃ posentassapi āghātanaṃ āharantassapi āharitvā tattha bandhitvā ṭhapentassapi vadhantassapi vadhitaṃ mataṃ passantassapi tāvadeva gāvītisaññā na antaradhāyati, yāva naṃ padāletvā bilaso na vibhajati. Vibhajitvā nisinnassa pana gāvīsaññā antaradhāyati, maṃsasaññā pavattati. Nāssa evaṃ hoti "ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī"ti. Atha khvassa "ahaṃ maṃsaṃ vikkiṇāmi, imepi maṃsaṃ haranti"cceva hoti, evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassapi pabbajitassapi tāvadeva sattoti vā posoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato pana sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā "seyyathāpi, bhikkhave, dakkho goghātako vā - pe - nisinno assa, evameva kho, bhikkhave, bhikkhu - pe - vāyodhātū"ti.

пали english - Nyanamoli thera русский - khantibalo Комментарии
Kiṃ vuttaṃ hoti? 30.What is meant? Что это значит? Далее аналогично https://tipitaka.theravada.su/node/table/19300
Все комментарии (1)
Yathā goghātakassa gāviṃ posentassapi āghātanaṃ āharantassapi āharitvā tattha bandhitvā ṭhapentassapi vadhantassapi vadhitaṃ mataṃ passantassapi tāvadeva gāvītisaññā na antaradhāyati, yāva naṃ padāletvā bilaso na vibhajati. Just as the butcher, while feeding the cow, bringing it to the shambles, keeping it tied up after bringing it there, slaughtering it, and seeing it slaughtered and dead, does not lose the perception “cow” so long as he has not carved it up and divided it into parts;
Vibhajitvā nisinnassa pana gāvīsaññā antaradhāyati, maṃsasaññā pavattati. but when he has divided it up and is sitting there, he loses the perception “cow” and the perception “meat” occurs;
Nāssa evaṃ hoti "ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī"ti. he does not think “I am selling cow” or “They are carrying cow away,”
Atha khvassa "ahaṃ maṃsaṃ vikkiṇāmi, imepi maṃsaṃ haranti"cceva hoti, evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassapi pabbajitassapi tāvadeva sattoti vā posoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. but rather he thinks “I am selling meat” or “They are carrying meat away”; so too this bhikkhu, while still a foolish ordinary person—both formerly as a layman and as one gone forth into homelessness—does not lose the perception “living being” or “man” or “person” so long as he does not, by resolution of the compact into elements, review this body, however placed, however disposed, as consisting of elements.
Dhātuso paccavekkhato pana sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. But when he does review it as consisting of elements, he loses the perception “living being” and his mind establishes itself upon elements.
Tenāha bhagavā "seyyathāpi, bhikkhave, dakkho goghātako vā - pe - nisinno assa, evameva kho, bhikkhave, bhikkhu - pe - vāyodhātū"ti. That is why the Blessed One said: “Bhikkhus, just as though a skilled butcher … were seated at the crossroads … so too, bhikkhus, a bhikkhu … air element. ”