Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 10. Описание нематериальных сфер >> Сфера ни распознавания ни отсутствия распознавания
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Сфера ни распознавания ни отсутствия распознавания Далее >>
Закладка

287. Idāni yaṃ taṃ evamadhigatāya saññāya vasena nevasaññānāsaññāyatananti vuccati, taṃ atthato dassetuṃ "nevasaññānāsaññāyatananti nevasaññānāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā"ti (vibha. 620) vuttaṃ. Tesu idha samāpannassa cittacetasikā dhammā adhippetā. Vacanattho panettha oḷārikāya saññāya abhāvato sukhumāya ca bhāvato nevassa sasampayuttadhammassa jhānassa saññā nāsaññanti nevasaññānāsaññaṃ. Nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. Atha vā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā. Nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ.

пали english - Nyanamoli thera Комментарии
287.Idāni yaṃ taṃ evamadhigatāya saññāya vasena nevasaññānāsaññāyatananti vuccati, taṃ atthato dassetuṃ "nevasaññānāsaññāyatananti nevasaññānāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā"ti (vibha. 620) vuttaṃ. 48.Now, in order to show the meaning of the kind of perception that has been reached, on account of which [this jhāna] is called the “base consisting of neither perception nor non-perception,” it is said: “‘Base consisting of neither perception nor non-perception’: states of consciousness or its concomitants in one who has attained the base consisting of neither perception nor non-perception or in one who has been reborn there or in one who is abiding in bliss there in this present life” (Vibh 263).
Tesu idha samāpannassa cittacetasikā dhammā adhippetā. Of these, what is intended here is the states of consciousness and its concomitants in one who has attained.
Vacanattho panettha oḷārikāya saññāya abhāvato sukhumāya ca bhāvato nevassa sasampayuttadhammassa jhānassa saññā nāsaññanti nevasaññānāsaññaṃ. 49.The word meaning here is this: that jhāna with its associated states neither has perception nor has no perception because of the absence of gross perception and the presence of subtle perception, thus it is “neither perception nor non- perception” (n’ eva-saññā-nāsaññaṃ).
Nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. It is “neither perception nor non-perception” and it is a “base” (āyatana) because it is included in the mind-base (manāyatana) and the mental-object base (dhammāyatana), thus it is the “base consisting of neither perception nor non-perception” (nevasaññānāsaññāyatana).
Atha vā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā. 50. Or alternatively: the perception here is neither perception, since it is incapable of performing the decisive function of perception, nor yet non- perception, since it is present in a subtle state as a residual formation, thus it is “neither perception nor non-perception.”
Nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ. It is “neither perception nor non- perception” and it is a “base” in the sense of a foundation for the other states, thus it is the “base consisting of neither perception nor non-perception. ”