Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 10. Описание нематериальных сфер >> Сфера ни распознавания ни отсутствия распознавания
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Сфера ни распознавания ни отсутствия распознавания Далее >>
Закладка

Nevasaññānāsaññāyatananti ettha pana yāya saññāya bhāvato taṃ nevasaññānāsaññāyatananti vuccati. Yathā paṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge "nevasaññīnāsaññī"ti uddharitvā "taññeva ākiñcaññāyatanaṃ santato manasi karoti, saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī"ti (vibha. 619) vuttaṃ. Tattha santato manasi karotīti "santā vatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā ṭhassatī"ti evaṃ santārammaṇatāya taṃ santāti manasi karoti.

пали english - Nyanamoli thera Комментарии
Nevasaññānāsaññāyatananti ettha pana yāya saññāya bhāvato taṃ nevasaññānāsaññāyatananti vuccati. 44.Base consisting of neither perception nor non-perception: then there is he who so practices that there is in him the perception on account of the presence of which this [attainment] is called the “the base consisting of neither perception nor non-perception,”
Yathā paṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge "nevasaññīnāsaññī"ti uddharitvā "taññeva ākiñcaññāyatanaṃ santato manasi karoti, saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī"ti (vibha. 619) vuttaṃ. and in the Vibhaṅga, in order to point out that [person], firstly one specified as “neither percipient nor non-percipient,” it is said, “gives attention to that same base consisting of nothingness as peaceful, he develops the attainment with residual formations, hence ‘neither percipient nor non- percipient’ is said” (Vibh 263).
Tattha santato manasi karotīti "santā vatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā ṭhassatī"ti evaṃ santārammaṇatāya taṃ santāti manasi karoti. 45. Herein, he gives attention … as peaceful, means that he gives attention to it as “peaceful” because of the peacefulness of the object thus: “How peaceful this attainment is; for it can make even non-existence its object and still subsist!”