Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 10. Описание нематериальных сфер >> Сфера ни распознавания ни отсутствия распознавания
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Сфера ни распознавания ни отсутствия распознавания Далее >>
Закладка

286. Idhāpi sabbasoti idaṃ vuttanayameva. Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva jhānampi ākiñcaññāyatanaṃ ārammaṇampi. Ārammaṇampi hi purimanayeneva ākiñcaññañca taṃ tatiyassa āruppajjhānassa ārammaṇattā devānaṃ devāyatanaṃ viya adhiṭṭhānaṭṭhena āyatanañcāti ākiñcaññāyatanaṃ. Tathā ākiñcaññañca taṃ tasseva jhānassa sañjātihetuttā kambojā assānaṃ āyatanantiādīni viya sañjātidesaṭṭhena āyatanañcātipi ākiñcaññāyatanaṃ. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ākiñcaññāyatanaṃ samatikkammāti idaṃ vuttanti veditabbaṃ.

пали english - Nyanamoli thera Комментарии
286.Idhāpi sabbasoti idaṃ vuttanayameva. 43. Herein, completely is already explained.
Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva jhānampi ākiñcaññāyatanaṃ ārammaṇampi. By … surmounting the base consisting of nothingness: here too the jhāna is called the “base consisting of nothingness” in the way already stated, and its object is so called too.
Ārammaṇampi hi purimanayeneva ākiñcaññañca taṃ tatiyassa āruppajjhānassa ārammaṇattā devānaṃ devāyatanaṃ viya adhiṭṭhānaṭṭhena āyatanañcāti ākiñcaññāyatanaṃ. For the object too is “nothingness” (ākiñcaññaṃ) in the way already stated, and then because it is the object of the third immaterial jhāna, it is its “base” in the sense of habitat, as the “deities’ base” is for deities, thus it is the “base consisting of nothingness.”
Tathā ākiñcaññañca taṃ tasseva jhānassa sañjātihetuttā kambojā assānaṃ āyatanantiādīni viya sañjātidesaṭṭhena āyatanañcātipi ākiñcaññāyatanaṃ. Likewise: it is “nothingness,” and then, because it is the cause of the jhāna’s being of that species, it is its “base” in the sense of locality of the species, as Kambojā is the “base” of horses, thus it is the “base consisting of nothingness” in this way also.
Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ākiñcaññāyatanaṃ samatikkammāti idaṃ vuttanti veditabbaṃ. So it should be understood that the words, “By … surmounting the base consisting of nothingness” include both [the jhāna and its object] together, since the base consisting of neither perception nor non- perception is to be entered upon and dwelt in precisely by surmounting, by causing the non-occurrence of, by not giving attention to, both the jhāna and its object.