Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 10. Описание нематериальных сфер >> Сфера безграничного пространства
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Сфера безграничного пространства Далее >>
Закладка

So tattha evaṃ ādīnavaṃ disvā nikantiṃ pariyādāya ākāsānañcāyatanaṃ santato anantato manasikaritvā cakkavāḷapariyantaṃ vā yattakaṃ icchati tattakaṃ vā kasiṇaṃ pattharitvā tena phuṭṭhokāsaṃ "ākāso ākāso"ti vā, "ananto ākāso"ti vā manasikaronto ugghāṭeti kasiṇaṃ. Ugghāṭento hi neva kilañjaṃ viya saṃvelleti, na kapālato pūvaṃ viya uddharati, kevalaṃ pana taṃ neva āvajjeti, na manasi karoti, na paccavekkhati, anāvajjento amanasikaronto apaccavekkhanto ca aññadatthu tena phuṭṭhokāsaṃ "ākāso ākāso"ti manasikaronto kasiṇaṃ ugghāṭeti nāma. Kasiṇampi ugghāṭiyamānaṃ neva ubbaṭṭati na vivaṭṭati, kevalaṃ imassa amanasikārañca "ākāso ākāso"ti manasikārañca paṭicca ugghāṭitaṃ nāma hoti, kasiṇugghāṭimākāsamattaṃ paññāyati. Kasiṇugghāṭimākāsanti vā kasiṇaphuṭṭhokāsoti vā kasiṇavivittākāsanti vā sabbametaṃ ekameva.

пали english - Nyanamoli thera Комментарии
So tattha evaṃ ādīnavaṃ disvā nikantiṃ pariyādāya ākāsānañcāyatanaṃ santato anantato manasikaritvā cakkavāḷapariyantaṃ vā yattakaṃ icchati tattakaṃ vā kasiṇaṃ pattharitvā tena phuṭṭhokāsaṃ "ākāso ākāso"ti vā, "ananto ākāso"ti vā manasikaronto ugghāṭeti kasiṇaṃ. 6. When he has seen the danger in that [fine-material fourth jhāna] jhāna in this way and has ended his attachment to it, he gives his attention to the base consisting of boundless space as peaceful. Then, when he has spread out the kasiṇa to the limit of the world-sphere, or as far as he likes, he removes the kasiṇa [materiality] by giving his attention to the space touched by it, [regarding that] as “space” or “boundless space. ”
Ugghāṭento hi neva kilañjaṃ viya saṃvelleti, na kapālato pūvaṃ viya uddharati, kevalaṃ pana taṃ neva āvajjeti, na manasi karoti, na paccavekkhati, anāvajjento amanasikaronto apaccavekkhanto ca aññadatthu tena phuṭṭhokāsaṃ "ākāso ākāso"ti manasikaronto kasiṇaṃ ugghāṭeti nāma. 7.When he is removing it, he neither folds it up like a mat nor withdraws it like a cake from a tin. It is simply that he does not advert to it or give attention to it or review it; it is when he neither adverts to it nor gives attention to it nor reviews it, but gives his attention exclusively to the space touched by it, [regarding that] as “space, space,” that he is said to “remove the kasiṇa. ”
Kasiṇampi ugghāṭiyamānaṃ neva ubbaṭṭati na vivaṭṭati, kevalaṃ imassa amanasikārañca "ākāso ākāso"ti manasikārañca paṭicca ugghāṭitaṃ nāma hoti, kasiṇugghāṭimākāsamattaṃ paññāyati. 8.And when the kasiṇa is being removed, it does not roll up or roll away. It is simply that it is called “removed” on account of his non-attention to it, his attention being given to “space, space. ” This is conceptualized as the mere space left by the removal of the kasiṇa [materiality].
Kasiṇugghāṭimākāsanti vā kasiṇaphuṭṭhokāsoti vā kasiṇavivittākāsanti vā sabbametaṃ ekameva. Whether it is called “space left by the removal of the kasiṇa” or “space touched by the kasiṇa” or “space secluded from the kasiṇa,” it is all the same.